________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ॥२५॥
नो मुक्ता, तदाद्याः श्राविकास्ततः॥१३२॥ विधायेत्यादिम संघ, विजहेऽन्यत्र तीर्थऋत् । भरतस्तु गृहं गत्वा, चक्रमानर्च कृत्य
भरवस्तु यह गत्वा, चक्रमानच कृत्य साधर्मिकवित् ।।१३३॥ तत्पूर्वाभिमुखं गत्वा, योजनांते स्थिति व्यधात् । योजनप्रमितिजजे, तेतो भरतभूतले ॥१३४ ॥ चतुगचमृयुक्तो,
वात्सल्यं भरतस्तदनुजन् । मागधं तीर्थमासाय, ततश्चक्रेऽष्टमं तपः ॥१३५॥ रथेनैत्यांबुधौ चक्रनामिदनपयोऽवधिम् । स्वास्यांकमिषमवा क्षेप्सीन , मागधाधिपतिं प्रति ॥१३॥ स पपात पुरस्तस्य, गत्वा द्वादशयोजनीम् । पुकोप सोऽपि तं प्रेक्ष्याशाम्यन्नाम निरीक्ष्य हा
च ॥१३॥ शरं हारं किरीटं च, चूडारनं च कुंडले । कटके च गृहीत्वैत्य, नत्वोवाचेति चक्रिणम् ।।१३८|| अहं ते पूर्वदिकपाल, | सदैवाज्ञाविधायकः । सत्कृत्य तं विसृज्याथ, भरतोऽष्टाटिका व्यधात् ।।१३९॥ तथैव वरदामानं, गत्वा प्राच्या वशे कृते । राजे सोऽपि कटीसूत्रं, ददौ अवेयकादि च ॥१४०।। प्रभासमपरस्यां तु, मुक्कामालादि सोऽप्यदात् । ततोऽप्यसाधयसिधु, सा कुंभाष्टसहस्रकम् ॥१.४१।। अदादालं ततः प्राप, वैताब्योपत्यकं नृपः । धीमानसाधयत्तत्र, वैताढ्याद्रिकुमारकम् ॥१४२॥ कृतमाल नमिश्राख्यगुहेशं चाथ सोऽप्यदात् । दिव्यं स्त्रीरलयोग्यं तु, सर्वालंकारमप्यथ ॥१४३॥ सुपेगो नाम सेनानी, सिंधमत्तीयं चर्मणा। N सैन्याईयुगपाच्यं सोऽसाधयत् सिंधुनिष्कुटम् ॥१४४॥ सोऽश्वरत्नस्थितो दंडरनेन त्रिरताडयत् । तमिश्रायाः कपाटे नत्स्वामी ते उदघाटयत् ।।१४५॥ पण्मासी तु प्रतीक्ष्याथ, हस्तिरत्नस्थितो नृपः। गुहांतः प्राविशत् कुर्बनुद्योतं मणिरत्नतः॥१४६॥ काकण्यैकोनपंचाशत्तद्भिन्योमंडलानि च । धनु-पंचशतीमानान्यालिलेख क्षितीश्वरः ॥१४७॥ तत्रोन्मनानिमग्राख्ये, नद्यावुत्तीर्य पद्यया।। कृतया सूत्रधारेण, गुहाया निर्ययौ ततः ॥१४८|| चिलातैश्चक्रिसेनान्या, युद्धे भग्नैः स्वदेवता। स्मृता मेघमुखाश्चक्रिसैन्येऽध वृ-16 पुर्धशम् ।।१४९॥ चतुरंगचमं चक्रं, चक्री चक्रेऽथ चर्मणि । उपरिष्ठात्ररत्नं च, तन्मूले च मणि व्यधात् ॥१५०॥ ल्यंते चात्र ॥२॥
For Private and Personal Use Only