________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः ॥१६॥
MOODIOHDIOY
www.kobatirth.org
क्ष्येति सा दध्यावहो मे पुण्यसंगमः । यदोदनस्य पाकोऽभूत्, प्रादुर्भावोऽतिथेस्तथा ॥ २७० ॥ दम्वा तदेतत्पात्राय, श्लाध्यं जन्म करोम्यदः । चित्तवित्तसुपात्राणां, सामग्री हि सुदुर्लभा ॥ २७१ ॥ इति मोदभरापूर्णा, तसै मिक्षामदच सा । ते लक्ष मूल्यपाकस्य, वृत्तांतं च न्यवेदयन् ॥ २७२ ॥ अथोवाच निर्भाविभद्रे ! मा म कृथा इदम् । यस्मान्निस्संशयं प्रातर्भविष्यति सुभिक्षकम् ॥ २७३ ॥ साऽपि तं प्रणिपत्याथ, पप्रच्छातुच्छसंमदा । किं प्रभो ! भवता ज्ञातमिदं स्वत उतान्यतः १ || २७४ || बभाषे वज्रसेनोऽपि भद्रे ! ज्ञातमिदं मया । श्रीवचस्वामिनो ज्ञानोल्लोलकल्लोलिनीपतेः ॥ २७५ ॥ इति तद्वाक्य पीयूषमखामनाशयेश्वरी । तं वासरं विषावेगमिवाक्षेप्सीद् झगित्यथ ॥ २७६ ॥ द्वितीये चाह्नि सूर्यास्तोमैस्तिमिरपूरवत् । दूरं प्राक्षेपि दुर्भिक्षं, धान्यैः पोतज्ञतागतैः ॥ २७७॥ ततश्चाजनि लोकस्य, सुभिक्षे सति सुस्थता । तत्रैव वज्रसेनोऽपि, तस्थिवान् कतिचिद्दिनान् ॥ २७८ ॥ जिनदत्तेश्वरीमुख्या, विमुखा भववासतः । अन्येद्युर्जगृहृर्दीक्षां, वज्रसेनर्षिसंनिधौ ॥ २७९ ।। एवं शाखाप्रशाखाद्यैः, प्रसरन वटशाखिवत् । श्रीवज्रस्वामिसंतानो, दृश्यतेऽद्यापि भूतले ॥ २८० ॥ इत्यार्यवज्रस्य कथां निशम्य, भो भव्यलोकाः ! सततं यतध्वम् । सद्धर्म्मसाधम्मिकवत्सलत्वे, तथोन्नतौ श्रीजिनशासनस्य ॥ २८१ ॥ साधम्मिक वात्सल्ये वज्रखामिकथा || एवं साधम्मिक वात्सल्यं व्यवस्थाप्य यथा तद्विधेयं तथा दृष्टांत षमुत्र्याऽऽह
तुम्हा सव्वपयत्तेणं, जो नमुक्कारधारओ । सावओ सोऽवि दट्ठन्बो, जहा परमबंधवो || २०१ || विवायं कलहं चेव, सव्वहा परिवज्जए । साहंमिएहिं सद्धिं तु, जओ एवं वियाहियं ॥ २०२ ॥
जो किर पहणइ साहम्मियंमि कोवेण दंसणमणंमि । आसायणं तु सो कुणइ निक्किवो लोगबंधूणं ॥ २०३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
साधर्मिकवात्सल्यं
॥१६॥