________________
Shri Mahavir Jain Aradhana Kendra
प्रकाशः ॥१८॥
DHONGHOIGIGHONG KONGKONGHOSH
www.kobatirth.org
वात्सल्य
माधर्मिक- प्रियंवदः || २ || प्रतस्थे सोऽन्यदा ग्रीष्मे, वसंतपुरपत्तनम् । तत्समं धर्मघोषाख्यः, सूरिश्व सपरिच्छदः || ३|| अरण्यानीं ततस्तत्र, वर्षारात्रमसौ स्थितः । तत्रर्षिभ्यो गतप्राये, धनो घनमदाद् घृतम् ||४|| मृत्योत्तरकुरुक्षेत्र, जज्ञे युगलधर्म्मभृत्। त्रिपल्यायुस्ततश्चायं, सौधर्मे त्रिदशोऽभवत् ||५॥ अथापरविदेहेऽस्ति, विजयो गंघिलावती । तत्र वैताढ्यभूमी, गंधाराख्ये च नीवृति ॥६॥ पुरे गंधसमृद्धेऽतिबलपुत्रो नृपोऽभवत् । नाम्ना शतबलस्तस्य, चंद्रकांता च वल्लभा ॥७॥ धनजीवस्ततयुत्वा तदकुक्षौ नंदनोऽजनि । महाबलनृपस्तस्य प्रिया विनयवत्यभूत् ॥ ८ ॥ सचिवौ तु स्वयं बुद्धसंमिनश्रोत आयौ । आद्योऽन्यदा नृपं प्राह, प्रेक्षणेक्षणतत्परम् ॥९॥ सर्वं विलपितं गीतं, सर्व नाट्यं विडंबना । भाराः सर्व्वेऽप्यलंकाराः सर्वे कामाच दुःखदाः ॥ १० ॥ एवं विमृश्य त्यक्त्वैतत्, परलोकसुखावहम् । विधेहि देव ! सद्धम्मं, तमथो नृपतिर्जगौ ॥ ११ ॥ त्याजयन्नैहिकं प्राप्तं, सुखमामुष्मिकं दिशन् । संदिग्धं दंत मे नित्यं हितैषी कथ्यसे कथम् १ ||१२|| द्वितीयो मंत्रयुवाचैवं, देवायं सचिवो ननु । शोचिष्यति चिरं मांसत्यागिमीनैषिफेरुवत् ||१३|| स्वयंबुद्धोऽभ्यधाद् भद्र !, तुच्छसौख्यकृते कृती । कस्ते वचः प्रपद्येत, संसारानित्यतां विदन् ? ॥ १४ ॥ पुनः स प्राह भान्येव, मृत्युचेकिं पुराऽपि हि । स्थेयं पितृवने किंच, टिड्डीभीवासि यत्नकृत् ॥ १५ ॥ स्वयंबुद्धोऽब्रवीन्मुग्ध !, लने युद्धे न शक्यते । दमनं दन्तिनां कूपखननं च प्रदीपने ॥ १६॥ अन्यद्विषयगृध्नूनां दुःखमत्र परत्र च । काकाख्यानकमाख्यासीत्, करिकायोपल|क्षितम् || १७ | संमिन्नश्रोत ! एवं यो, ज्ञात्वा कामान् विमुच्य च । चरिष्यति तपस्तीव्रं, शोचिष्यति न च क्वचित् ॥ १८ ॥ यः पुनविषयाकांक्षी, मृत्युकालानपेक्षकः । स जंबुक इवाविज्ञो भावी दुःखैकभाजनम् ॥ १९ ॥ वने वनचरः कश्चिच्छरेणैकेन कुंजरम् । व्यापाद्यादित्सुरेषोऽपि तद्दन्तादीनथोद्यतः ॥ २० ॥ विमुच्यारोपितं चापं गृहीत्वा च परश्वधम् । असौ पतद्विपाक्रांतसर्पदष्टो
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
साधर्मिकवात्सल्यं
||१८||