________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ॥४९॥
भाववात्सल्यं
साधुश्राद्धादिवर्गस्य पथ्याहाराम्यवहारवत् प्रमादपरिहारेण कायस्योपचयादिगुणविधात्रीति ॥ यतः प्रमादत्रतां गरीयसामपि गरी-| यस्तरोज्नर्थः, तथा चाह
पमायमइरामत्तो, सुयसायरपारओ। अणंतं णंतकायंमि, कालं सोऽविय संवसे ॥२१॥ प्रमादमदिरामत्ता-निद्राविकथादिप्रमादमद्येन मना-ज्ञानाद्याचारविराधकत्वेन विशिष्टचैतन्यविकलः श्रुतसागरपारगः-संपूर्णद्वादशांगधरः सोऽपि च, किं पुनरबहुश्रुतः१, अनंतकाये-साधारणवनस्पतिरूपेऽनंतं कालं-अनंतोत्सपिण्यवसर्पिणीलक्षणं संवसेत् , यदाह-"चउदसपुवी आहारगा य मणनाणि वीयरागा य । हुंति पमायपरवसा तयणंतरमेव चउगइय ॥१॥"ति, यतश्चैवमतोऽसौं श्रावको वक्तव्यः, कथमित्याह
कल्लं पोसहसालाए, नवि दिडो जिणालए । साहणं पायमूलंमि, केण कजेण साहि मे ॥२१२॥ कण्यः। ततः किमित्याह
तओ य कहिए कजे, जइ पमायवसं गओ। वत्तव्बो सो जहाजोग्गं, धम्मियं चोयणं इमं ॥२१३॥
सुगम, नवरं 'धम्मिय'ति धर्मादनपेता धा सोम! महात्मनित्यादिश्रुत्याहूलादकृत्संबोधनरूपा तया सैव धार्मिमका ताम् ।। तामेव प्रेरणा षट्स्च्याऽऽहबुल्लहो माणुसो जम्मो, धम्मो सवण्णुदेसिओ। साहुसाहम्मियाणं च, सामग्गी पुण दुल्लहा ॥२१४॥ चलं जीयं धणं धन्नं, बंधुमित्तसमागमो। खणेण दुक्कए वाही, ता पमाओ न जुत्तओ ॥२१॥
॥४९॥
For Private and Personal Use Only