Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ॥४७॥
PHONGKONGHORSROSकाजालामा
तत्स्नानपयसाऽन्येऽपि, बलादेशादथोक्षिताः। निम्शल्या अभवन् दत्तालोचना इच साधवः ॥२६८॥ ततस्त कुंभकर्णाद्या, वैराग्यक
पद्मचरित्रं भृतो भटाः । सर्वे संगपरित्यागाद् , बभूवुः स्वार्थसाधवः ॥२६९॥ कन्यासहस्रसंयुक्तां, विशल्यां रामशासनात् । तदैव रावणारातिरुपायस्त प्रमोदभाक ॥२७॥ ज्ञात्वैतद्रावणो गत्वा, शांतिचैत्ये कृतोत्सवे। असाधयन्महाविद्यामाया बहुरूपिणीम् ॥२७॥ संना सर्वसन्नाटा, युधेऽचालीद् दशाननः । शकुनैर्वार्यमाणोऽपि,दुनिमित्तैश्च दुर्मदः॥२७२॥ कृत्वा बहूनि रूपाणि, इंदौके लक्ष्मणं प्रति । जघान रावणान् सोऽपि, चिंतितोपनतैः शरैः ॥२७॥ जनार्दनस्य तैणिर्विधुरो रक्षसां पतिः। स तस्मै चिक्षिपे चक्र युगांततपनोपमम् ।।२७४॥ कृत्वा प्रदक्षिणां तत्तु, सौमित्रर्दक्षिणे करे । अवतस्थे सहस्रांशुरिवोदयधगधरे ॥२७॥ ततस्तेनैव चक्रेण, शीर्ष लंकापुरीपतेः। पबला लुलावाशुपमहक पद्मसोदरः॥२०६।। दुर्गविद्याभुजभ्रातबालिप्तोऽपि रावणः। कृत्वा कलक्षात |श्वभ्रे, परखीव्यसनादगात् ॥२७७|| रामेण समुपादायि, सीता सच्छीलशालिनी । तदैव लंकाराज्ये चाभ्यपिच्यत विभीषणः॥२७॥ ततश्च रामसौमित्री, त्रिखंडभरतेश्वरौ । विभीषणगिरा तत्र, तस्थतुर्वत्सराणि पट् ॥२७॥ श्रुत्वाऽथ नारदमुखान्, दुःखं मानोर्वि-17 योगजम । अयोध्यामेत्य तौ राज्यं, सुचिरं चक्रतुर्पती॥२८०॥ प्रबंधारावणादीना, प्राग्जन्मपूर्वजादिकाः । रामादीनां च विजेयाः । श्रीपाचरितात पुनः॥२८१॥ प्रस्तुत रामचंद्रस्य, वात्सल्येनेह तेन हि । तवृनं लेशतोऽदर्शि, रुयासक्तानां च दूषणम ॥२८॥ साधम्मिकाणामिति वत्सलत्वं,सुश्रावका! रामकृतं निशम्य । सम्यक्त्वनैर्मल्यकृते कुरुध्वं, भक्या तदेतन्निजशक्तितुल्यम् ॥२८॥ साधर्मिमकवात्सल्ये रामचंद्रकथा ।। सांप्रतं द्रव्यवात्सल्यमुपसंहरन् भाववात्सल्यमुपदिशबाह-- साहम्मियाण वच्छलं, एवं अण्णं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥२०॥
॥४७॥
HEACate:RCTORATOR
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54