Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्मचरित्रं
साधर्मिकवात्सल्यप्रकाश ॥४६॥
ROHSIOGROGROLOHORE
अन्योऽन्यं जयकांक्षिणौ ॥२४९॥ चिरं युद्ध्वाऽखिलैः शस्त्रैर्जयार्थी यातुधानराट् । जघानामोधया शक्या, ततो वक्षसि केशवम् २५०|| तया मिन्नोऽपतत् पृथ्व्यां, तत्क्षणाद्राममोदरः। सद्यस्तथैव रामोऽपि,ताडितः शोकशंकुना।।२५।। मरिष्यत्यद्य सौमित्रिस्तद्विना च तदग्रजः । तत्कि मे संगरेणेति, दशास्योऽगात् पुरीं ततः॥२५२॥ विद्यया ते कपीशाचा, कृत्वा प्राकारसप्तकम् । काकुत्थौ वेष्टयित्वा त्वभूवनारक्षिका निशि ॥२५॥ -इतश्च जानकीबंधुभामंडलमहाभुजम् । विद्याधरनरः कोऽपि, समभ्येत्येदमब्रवीत् ।।२५४॥ साकेताद् द्वादशस्वस्ति, योजनेषु पुरं वरम् । कौतुकमंगलं तत्र, चास्ति द्रोणधनो नृपः ॥२५॥ कैकयीसोदरस्तस्य, विशल्याख्याऽस्ति कन्यका । तस्याः स्नात्रजलस्पर्श,शल्यं निर्याति तत्क्षणात् ।।२५६|| सौमित्रिरानिशांताचेत् तस्याः स्नानांभसोक्ष्यते। निःशल्यः संस्तदा जीवत्यन्यथा तु न जीवति ॥२५७॥ गत्वा भामंडलोऽप्याशु, सीरिणे तव्यजिज्ञपत् । तदर्थमादिशत् पद्मस्तमेव सह पावनिम ॥२५८॥ ईयतस्तौ विमानेनायोध्यां मानसरंहसा । प्रासादांके समक्षेता, शयानं भरतं नृपम् । २५९॥ तौ तस्याथ प्रबोधाय, गीतं चक्रतुरंदरे। उत्थाप्यंते हि राजानो, राजकार्येऽप्युपायतः ॥२६०॥ बुद्धाऽथ भरतेनापि, कार्य पृष्टोऽग्रतोऽनमत ।। ततस्तं विष्णवत्तांतं, ततो जानकिरूचिवान् ।।२६१।। सेत्स्यत्येतन्प्रया तत्र,गतेनेति बलानुजः । तद्विमानस्थितो गत्वा, तत्पुरे तेन | मातुलः ॥२६२।। विशल्यास्नानपानीयमर्थितोऽथ निवेद्य तम् । सोऽथाख्यद्यदियं बाल्ये, ज्ञानिना कथिता यथा ॥२६३।। हनिष्यति दशास्सं यस्तस्य पत्री भविष्यति । उद्बाह्य स्वीसहस्रेण, सहितां तां ददाविति ।।२६४।। भामंडलोऽपि साकेते, मुक्त्वा भरतमुत्सुकः। समागात् स्वपरीवार, विशल्यामहितस्ततः ॥२६५।। ज्वलद्दीपविमानस्थौ,भीतैरकोंदयभ्रमात् । क्षणं व्यक्षि स्वकैः सोऽधाद्विशल्यामुपमाधवम् ।।२६६।। तया च पाणिना स्पृष्टात्तत्क्षणादपि केशवात् । निगेत्य काप्यमाच्छक्तिः, तस्करीच परालयात् ।। २६७॥
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54