Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भाववात्सल्य साधर्मिकवात्सल्यप्रकाश: ॥५०॥ ROGRONGHDHONGIGROIGHORG 3 न तं चोरा विलुपंति, न तं अग्गी विणासए । न तं जूएवि हारिज्जा, जं धम्ममि पमत्तओ ॥२१॥ किण्हसप्पं करग्गेणं, घट्टए घुटए विसं । निहाणं सो पमुणं, कायखंडं तु गिण्हए ॥२१७॥ ता सोम! तं वियाणतो, मागं सव्वदेसियं । पमायं जं न मिल्हेसि, तं सोइ हिसि भयन्नवे ॥२१॥ | एवंविहाहिं वग्गृहिं, चोएयव्यो य सावओ। भाववच्छल्लयं एयं, कायब्वं च दिणे दिणे ॥२१॥ ___अत्र च प्रयोगैाख्या, तथाहि-जीवोऽयमेकदा मानुष्यं जन्म संप्राप्य पुनस्तदेव दुःखेन प्राप्नोतीति प्रतिज्ञा ! अकृतधर्मत्वे सति बहूवंतरायांतरितत्वादिति हेतुः २ यद्यद् बहुभिरंतरायैरंतरितं तत्तद् दुःखेन प्राप्यते, ब्रह्मदत्तचक्रवर्निमित्रस्य लब्धवरस्य ब्राह्मणस्य एकदा चक्रवर्तिगृहे कृतभोजनस्य सकलभरतक्षेत्रवास्तव्यराजादिलोकगृहभोजनपर्यवसाने पुनश्चक्रवर्तिगृहे चोल्लकापरनामभोजनवारकवत् १ चाणक्यवरदत्तपाशकविपरीतपातवत् २ भरतक्षेत्रगतसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थकस्य जरत्स्थविरया पुनर्मीलकवत् ३ राज्याकांक्षिकुमारस्याष्टाधिकस्तंभशतमत्कप्रत्येकाष्टोत्तरशताश्रिनिरंतरातजयवत् ४ देशांतरगते महाश्रेष्ठिनि तत्पुत्रनानादेशीयवणिग्हस्तविक्रीतप्रभूतरत्नसमाहारवत् ५ महाराज्यप्राप्तिहेतुचंद्रवप्नदर्शनाकांक्षिसुप्तकार्पटिकपुनस्तारशखप्नलाभवत् ६ मंत्रिदौहित्रराजसुतसुरेंद्रदत्ताष्टचक्रारकपरिवातरितराधावामलोचनवेधवत् ७ आर्द्रचर्मोपमगाढसेवालावनद्धमहाहदे राकानिशीथसमयप्रबलपवनोद्भूतकच्छिद्रविनिर्गतकच्छपग्रीवोपलब्धनिशानाथतत्क्षणसंवलितसेवालपटलपर्यस्तितपुनस्तच्छिद्रलाभवत्८ अपारपारपारावारांतर्वतिपूर्वापरांतविक्षिप्तयुगसमिलास्वयंछिद्रानुप्रवेशवत ९ अनंतपरमाणुसंघातघटितमहाप्रमाणस्तंभनिष्पादनवच्चेति दृष्टांताः १०, ३ । अनेकजात्यंतरप्राप्तिलक्षणबहवंतरायांतरितं च मानुषं जन्मेत्युपनयः ४ । तसा दुर्लभ मानुष्यं जन्मेति नि काकालाजाकाकाकाOHORIOR ॥५०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54