Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भाववात्सल्य साधर्मिक गमनं ५। तथा मनुष्यत्वलामेऽपि दुर्गतिप्रसृतजंतुधरणाद् धर्मः सर्वज्ञदेशितो जीवस्य श्रोतुमपि दुर्लभ इति प्रतिज्ञा | आलवात्सल्य | स्यादिबवंतरायांतरितत्वादिति हेतुः२ तथा चागमः "आलस्स १ मोह२ ऽवण्णा३ थंभा ४ कोहा ५ पमाय६ किवणत्ता७।। प्रकाशः ॥५१॥ भय८ सोगा९ अन्नाणा१० वक्खेव ११ कुतूहला'२ रमणा१३ ॥१॥ एएहि कारणेहिं लघृण सुदुल्लह पि माणुस्सं। न लहइ वसई हियकरि संसारुत्तारणिं जीवो ॥२॥"त्ति, अत्रापि दृष्टांतास्त एव३ उपनियनिगमने अपि प्राग्वदायोज्ये ५ । तथा मनुष्यत्व जिनधर्मप्राप्तावपि साधुसाघम्मिकाणां पुनः सामग्री अतीव दुर्ल मेति प्रतिज्ञा१ दुषमादोषेण धाम्मिकजनानां स्वल्पत्वादिति हेतुः२ उक्तं च-"दुरे ता चारित्ती तहाविहा लिंगिणो न सव्वत्थ । संपइ सम्मद्दिट्टीवि दुल्लहो सुत्तनिहिछो॥शा"ति, दृष्टांतादित्रयं पूर्ववदिति श्लोकार्थः । ततश्च यावदिति सामग्री समग्राऽप्यस्ति तावद्धर्म एव यत्रो विधेयः, यतः-चलं-क्षणविनश्वरं जीवितं-आयुर्बह्वपायाधीनत्वात् , यथा-"शस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवेतालशोकाः, शीतोष्णक्षुत्पिपासागलविवरमरुन्मूत्रविष्ठानिरोधाः। नानाक्षुद्रोपघाताः प्रचुरभुजि रुजः श्रांतिगात्रामिधाताः, वैधान्येतानि सद्यश्चिरमपि घटित जीवितं . संहरंति ॥१॥" तथा धनं-गण्यादिपण्यं चतुर्विधं, धान्यं तु शाल्यादिशस्यमनेकविधं, उपलक्षणमेतत् क्षेत्रादिवस्तुजातस्य, तदपि चलमेव, बहुभि| रुपघातितत्वात् , यथा-"दायादाः स्पृहयंति तस्करगणा मुष्णंति भूमीभुजो, गृहंति च्छलमाकलय्य हुतभुर भस्मीकरोति क्षणात् । अंभाप्लावयति क्षितौ विनिहितं यक्षा हरते हठाद् ,दुर्वृत्तास्तनया नयंति निधनं धिग्बह्वधीनं धनं ॥2॥" तथा बंधु इत्यादि, बंधवोज्ञातयो मित्राणि-मूहृदस्तेषां च समागमोऽपि कर्मपरतंत्रत्वात् चल एव 'एगत्थ रुक्खे व कुटुंबवासे, कालं कियंतंपि खगव्व बंधू। ठाऊण गच्छंति चउग्गईसं, चउद्दिसासुं व सकम्मबद्धवा ॥१॥" तथा क्षणेन दौकते व्याधिः, शरीरस्येति गम्यते, प्रायो दुष्षमाया GHONDIGAR H ॥५१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54