Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वात्सल्यप्रकाशः // 52 // GOOOOOOONAL मसातबहुलत्वान्मनुष्याणां अतस्तच्चलमेव, यथा “मूलजलोयरजरकाससासखसदुट्ठकुट्ठमाईहिं / खजह खणेण देहं ई-पुणेडिं151 खजंतं // 1 // " एवमवगम्य ता इति तस्मात्कारणाद्विवेकिनां प्रमादो-धर्मानादरलक्षणोन युक्तो-नोचितः, कमिति मागवगत वात्सल्य कण्ठ्या, नवरं 'जं धम्ममि पमत्तत'त्ति जीवो हि धर्मे प्रमत्तः सन् देवगत्यादिलाभविनाशेन यन् मनुष्यत्वप्राप्तिहारणरूपं मृलच्छेदमप्यात्मनः करोति न तच्चौरादयः सुष्टु दुष्टा अपि कुर्वतीति, यदाप-"माणुस्सत्तं भवे मूलं, लाभो देवगई भवे / मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥श"ति,एवमुच्यमानोऽपि यःप्रमादं न मुंचेत् स किं करोतीत्याह-सुगमः, निगमयितुमाह-ता इति तस्माद्धेतोः हे सौम्य! श्रद्धासुंदराशय त्वं विजानबपि मार्ग, मोक्षस्येति शेषः, सम्यग्ज्ञानादित्रिकरूपं सर्वत्रदेशित मनुष्यत्वादिसामग्रीसुदुर्लभतासमन्वितं प्रमादं यन्न मुंचसि तच्छोचिष्यसि भवार्णवे, गत इति शेषः, यदागम:-"इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो। न कुणइ पारत्तहियं सो सोयइ संकमणकाले // 1 // जह वारिमझळूढोच्च गयवरो मच्छउव्व गलगहिओ / वग्गुरपडिओ व मिओ संवट्टइओ जह व पक्खी // 2 // सो सोयइ मञ्चुजरासमुच्छओ तुरियनिहपखित्तो / तायारमविदंतो कम्मभरपणुल्लिओ जीवो // 3 // तं तह दुल्लहलभं विज्जुलयाचंचलं च माणुस्सं / लभ्रूण जो पमायइ सो काउरिसोन सप्पुरिसो॥॥"त्ति / / भाववात्सल्यमुपसंजिहीर्षुराह-पाठसिद्धः।। भोजनद्वार एव कृत्यांतरमाह नेव दारं पिहावेई, भुंजमाणो सुसावओ। अणुकंपा जिणिदेहि, सद्धाणं न निवारिया // 220 // सुगमः / एनमेवाथं सविशेष भावयन्नाह // 52 // सब्वेहिंवि जिणेहिं दुज्जयजियरागदोसमोहेहिं / अणुकंपादाणं सयाण न कहिंचि पडिसिद्धं // 221 / / GOSHOROROGRAGHOSपक For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54