Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | पनचरित्रं साधर्मिकवात्सल्यप्रकाशः ॥४४॥ wat मिसेविषते भृशम् । भूर्भुवःस्वस्त्रयपतिः, पति रूपतः सरः ॥२१२॥ किं पत्या ते हतास्त्रेण, माचरेण तपस्विना । अद्यापि प्राप्यते विद्याधरेशश्चेद् दशाननः ॥२१३॥ उपेत्यभजनीयं तं, त्वद्भज भज रावणम् । अहमन्याश्च ते देव्यस्त्वदाज्ञां सुभ्रु! विभ्रतु ॥२१४॥ सीताऽप्युवाच हे पापे !, भर्तृदौत्यविधायिनी । द्रष्टुमप्युचिता नासि, किमु संभाषितुं हले ! ॥२१५॥ रामस्यांते तु मां विद्धि, शाझिंग विह चागतम् । खराद्यानिव हंतुं द्राक्, पति ते ससहोदरम् ।।२१६।। उत्तिष्ठोतिष्ठ पापिष्ठे !, त्यज चक्षुष्पथं मम । जानक्या तर्जिता चैपा, सपेषा प्रययौ द्रुतम् ॥२१७॥ अथोत्तीर्याजनापुत्रो, नत्वा सीतामुदंजलिः । ऊचे विजयते देवि!, स्वामी रामः | सशाभृत् ।।२१८॥ त्वत्प्रवृत्त्यै समादिष्टः, खामिनाऽहमिहागमम् । मयि तत्र गते नाथ, इहै यति रिपूच्छिदे ॥२१९।। पतिदूतं हनूमंतं, तं ज्ञात्वा जनकात्मजा। सानंदा साऽप्यथाशीमिरनघाभिरनंदयत् ॥२२०॥ पावनेरुपरोधेन, कांतोदांतमुदापि च । एकोनविंशतिदिनस्यांते साऽकृत पारणम् ।। २२१ ।। -तदैव देवरमणोद्यानं भक्तुं प्रचक्रमे। हनूमान् मत्तदंतीच, बलालोकनकौतुकात् ॥२२२॥ भज्यमानं तदुद्यानं, सयामिकमनीशवत् । प्रेक्ष्यैत्य रावणाय द्रागारक्षा आचचक्षिरे ॥२२३।। आदिष्टोऽथ दशास्येन, सक्रुधा शत्रुजित्सुतः । तबंधायामुचत् पाशान् , पाशैः स्वं सोऽप्यपंधयत् ।।२२४॥ राज्ञोऽग्रे तेन निन्येऽथ, दलस्तन्मौलिमंघ्रिणा। | उत्पपात तडिदंड, इवोदोदंड आनिलिः ॥२२५|| मार्यतां गृह्यतां चैप, इति युवति रावणे । तत्पुरी सर्वतोऽभांक्षीद्धनूमान पाददर्दरैः ॥२६॥ क्रीडां विधायेति समीरसनुरागम्य रामं च प्रणम्य चोचः। शशंस तत्सर्वमखर्वगर्वद्विषन्नृपानेकपपंचवक्रः||२२७॥ ततो रामः ससैन्योऽपि, ज्योम्नि लंकापुरी वजन् । समुद्रसेतू भूपालौ, बद्धा वेलघरे पुरे ॥२२८।। सुवेलाद्रौ सुवेल च, हंसद्वीपे ततोऽग| मत् । जित्वा हंसरथं तत्र, स्कंधावार न्यबीविशत् ।।२२९॥ -तदा रावणमागत्य, प्रणत्योचे, विभीषणः । कनिष्ठस्यापि मे भ्रातरबैक जाIGHORGREHSHONGKOOHORIGH :ON: INDO ॥४४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54