Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ॥४३॥
AGHOLIGIOUGHOROIGIOIGIOK
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।१९३।। विरोधिनं विराधं स्वं तं दृष्ट्वा माधवांतिके । रुष्टोऽढौकिष्ट युद्धाय, सौमित्रिं तर्जयन् खरः ।। १२४|| चिरं युद्ध्वा च षद् (गो) विंदस्तस्य चिच्छेद मस्तकम् । प्रहरन् दूषणोऽप्याशु जन्मे शार्ङ्गभृता युधि ॥। १२५ ।। ततः समं विशधेन, माधवोऽभ्येत्य सीरिणे । वियोगार्त्ताय वृत्तांतं, विराधाख्यस्तमाख्यत ॥ १९६॥ ततः पाताललंकायां, पद्मः पद्मानुजेरितः । ययौ तत्र विराधं च पित्र्ये राज्ये न्यवीविशत् ।। १२.७।। किष्किंधायामथाहूतः, सुग्रीवेण गमद्धली । निहंतुं विटसुग्रीवं, तारादेवीरिरंसुकम् ॥१९८॥ सुग्रीवेण समं तत्र, युध्यमानमथो बली । निहत्य विटसुग्रीवं सुग्रीवायार्पयत् प्रियाम् ॥ १९९॥ सीताशुद्धिकृते भ्राम्यन्, सुग्रीवोऽथ सुयोधयुक्क् । तं रत्नजटिनं वीक्ष्य, रामपार्श्वे समानयत् ॥ २००॥ रामं प्रणम्य सोऽप्यूचे, सती सीता दुरात्मना । जहे नक्तंचरेशेन, विद्याच मम कृष्यतः || २०१|| समायाद् रामकार्याय, विराधोऽथ मसैनिकः । भामंडलोऽपि तत्रागाचतुरंगचमूत्रतः ॥ २०२॥ जांबवद्हनुमन्नीलनलादीनमितौजसः । सुग्रीवोऽपि स्वसामंतान्, समंतादप्यजूहवत् ||२०३|| तेषु खेचरनाथेषु, समायातेषु सर्वतः । (ग्रं० ७९००) हरीशो हरिसौदर्यमानम्यैवं व्यजिज्ञपत् ॥ २०४॥ अवष्टंभैकशीलेंद्रः, श्रीशैलो ह्येष पात्रनिः । सीतोदंतकृते लंकामांजनेयो विसृज्यताम् || २०५ ॥ तेनाप्याज्ञापितो दवा, स्वमभिज्ञानमूर्मिकाम् । व्योमाध्वना क्षणेनापि, लंकायां मारुतिर्ययौ ॥ २०६ ॥ | तत्रोद्यानवरेऽशोकतरोर्मूले स ऐक्षत । ध्यायंतीं मैथिलीं राम, राम इत्यक्षरद्वयम् ।।२०७ । सोऽथ शाखातिरोभूतः, सीतोत्संगेऽगुलीयकम् । अपातयत् तदालोक्याहृष्यद्राममिवाथ सा ॥ २०८ ॥ तदैव त्रिजटाऽभ्येत्य, शशंस दशमौलये । इयत्कालं विषण्णाऽऽसीत्, सहर्षा त्वद्य जानकी || २०२|| मन्ये विस्मृतपद्मेयं, रिरंसुरधुना मयि । गत्वा तद् बोध्यतां तूर्णमूचे मंदोदरीं स तु ॥ २९०॥ ततश्च पत्युरादेशात् कुलीनाऽपि हि तत्क्षणम् । व्रजित्वा देवरमणोद्याने शीतामुवाच च ।। २११ || सीते ! त्वमेव धन्याऽसि, यां
For Private and Personal Use Only
पद्मचरित्रं
॥४३॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54