Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ॥ ४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वाऽथ, रंतुं रामं ययाव सौ हसन्नूचे सभार्योऽहमभार्यं भज शार्ङ्गिणम् ॥ १२७॥ तयाऽयाचि तथैवैत्य, प्रत्याहेति बलानुजः । गता त्वमार्यमार्यैव, तत्कृतं वार्त्तयाऽनया || १५८ ।। प्रार्थनाभंगतः सूनुवधाच्च कुपिताऽधिकम् । गत्वाऽशंसत् खरादीनां तत्कृतं सा सुतक्षयम् ।। १६९ || विद्याधरसहस्रैस्ते, चतुर्दशमिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं सिंहमिवैणकाः ॥ १६०॥ शीरिणं शार्ङ्गभृत्वा युद्धायायाचत खयम् । जययात्रासु शूरा हि, प्रकृत्यैव सदोद्यताः ॥ १६१ ॥ वत्स ! गच्छ जयाय त्वं भवेत्ते यदि संकटम् । तदा क्ष्वेडां ममाहुत्यै, कुर्या इत्याह तं बलः ॥ १६२॥ पद्माज्ञां प्रतिपद्याथ, गत्वा शार्ङ्ग धनुः सखा । प्रावर्त्तत निहंतुं तान् सौपर्णेय इवोरगान् ॥१६३|| तद्युद्धे वर्द्धमानेऽथ, खपतेः पाणिवृद्धये । गत्वाऽतिसत्वरं साऽऽख्यादित्येवं दशकंधरम् || १६४ || आयात दंडकारण्ये, मानुषौ पद्मलक्ष्मणौ। अनात्मज्ञावनैषातां यामेयं ते यमालये ॥ १६५ ॥ श्रुत्वा स्वसृपतिस्तेऽथ, सानुजः सबलोऽप्यगात् । सांप्रतं युध्यमानोऽस्ति तत्र शार्ङ्गभृता सह ॥१६६॥ कनिष्ठबंधुवीर्येण, खत्रीर्येण च गर्वितः । विलमन् सीतया सार्द्धं, परतोऽस्ति स्थितो बलः ॥ १६ ॥ सीता तु रूपलावण्यश्रिया सीमेव योषिताम् । भ्रातः ! स्त्रीरत्नमेतनद्, ग्रहीतुं युज्यते तत्र ॥१६८॥ ततः पुष्पकमारुह्योपरामं रावणो ययौ । विभ्यत्तस्थौ च दूरेऽस्माद्, व्याघ्रो हव्याशनादिव ॥ १३१ ॥ ततोऽवलोकनीं विद्यामादिदेश दशाननः । शीघ्रं विधेहि साहाय्यं, मैथिलि हरतो मम ॥ १७० ॥ साऽऽख्यादादीयते सर्पराजमौलेर्म्मणिः सुखम् । नतु रामसमीपस्था, मैथिली त्रिदशैरपि ।।१७१ ।। किंतूपायो ह्यसावत्र, गच्छेद्येनैष शार्ङ्गिणम् । तस्यैव सिंहनादेन, संकेतोऽस्त्यनयोरयम् ॥ १७२ ॥ एवं कुव्त्रिति तेनोक्ता, सा गत्वा परतस्ततः । रामावरजवत् साक्षात्सिंहनादं विनिर्ममे ॥ १७३ ॥ तं श्रुत्वा जानकीं तत्र, मुक्काऽऽगान् मंक्षु सीरभृत् । सीतामारोग्य यानेऽथ, रुदंतीं रावणोऽहरत् ।। १७४ ।। हा नाथ ! राम हा शार्ङ्गिन् !, आतर्भामंडल हा । हिये हठादनेनाहं, यथा
For Private and Personal Use Only
DRONGH
पद्मचरित्रं
॥४१॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54