Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra साधर्मिकवात्सल्य प्रकाशः ||३९|| GOODONNOIS MONGHOUSING www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्जगाम महीधरः । इतस्ततः परिभ्राम्यंस्तत्रस्थां तां ददर्श च ॥१२०॥ अरे रे हिंस्र हिंस्रैतान, वनमालामलिम्लुचान् । एवं वदन् दधावे स तानिहंतुं ससेनकः ।। १.२१ ॥ अथ रामानुजः क्रुद्धस्रिवली भीमभालकः । धनुष्यारोपयामास, संजिनीं धन्विनां वरः ॥ १२२॥ आकर्णीतं तदाकृष्य, ज्यानादं च ततान सः । शात्रवाखर्वगर्वे च सिंहनादसमानकम् ।। १२३ ।। चुक्षुभ्रुस्तत्रमुः पेतुस्तद्धनुर्ध्वनिनाऽरयः । ततो राजा पुरःस्थाय, स्वयं सौमित्रिमैक्षत || १२४|| उपलक्ष्य च तं प्रोचे, ज्यामुत्तारय धन्वनः । सौमित्रे ! मत्सुतापुण्यैः, प्रेरितस्त्वमिहागमः || १.२६ ।। अथो उत्तारयामास, मौर्वी चापाद् बलानुजः । महीधर महीनाथमानमद्विश्वमानितः ॥ १२६॥ ततः सुस्थितचित्तः सन् महीधरमहीधरः । रामचंद्रं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ||१.२७|| अबोवच्च तव भ्रात्रेऽमुष्मै शार्ङ्गभृते मया । स्वयं जातानुरागेयं, प्राकल्पयत पुराऽपि हि ॥ १२८॥ अधुना तूचितो योगः, स्वर्णमण्योरिवैतयोः। मद्भाग्यैरेव संजज्ञे, संबधोऽयं त्वया सह ॥ १२९ ॥ इत्युक्त्वा स्वगृहे नीत्वा, रामसौमित्रिमैथिली । भक्त्या शार्ङ्गभृतोऽदत्त, वनमालां महीधरः ॥ १.३० ॥ ततस्तस्योपरोधेन, तत्रैव कतिचिद्दिनान् । काकुस्थः सुस्थितस्तस्थौ स्वकीय इव वेश्मनि ।। १३१ || महीधरमथापृच्छ्रय, गंतुं रामे समुद्यते । आपृच्छद्वनमालां तां, गंतुकामो वलानुजः ॥ १३२ ॥ साऽप्युवाच प्रियतमात्मनैव सह मां नय । त्वद्वियोगच्छलं लब्ध्वा, नेष्यत्येष रथांतकः ॥ १.३३|| प्रत्यजल्पन् मुकुंदोऽपि, बंधोः शुश्रूषको ह्यहम् । शुश्रूषाविनकृन्मा भूः, सहायांती क्रशोदरि ! ॥ १३४ ॥ प्रापय्य वांछितं स्थानं, ज्यायांसं भ्रातरं प्रिये ! । भूयोऽपि त्वां समेष्यामि, वास्तव्या हृदये त्वसि || १३५ || अत्रार्थे शपथं यं यं, सौमित्रिः कुरुतेतराम् । महांतमपि सा तं तमनादृत्यैव धीमती ॥१३६॥ भूयोऽपि यदि नायामि तदहं रात्रिभोजिनाम् । गृह्येसेति शपथं कारयामास लक्ष्मणम् ॥१३७॥ ततच सीतासौमित्रियुक्तः सत्यश्रवाग्रणीः । कौशल्यानं दनोऽचालीदलंकम्मणदो For Private and Personal Use Only SONGS पद्मचरित्रं ॥३९॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54