Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir व साधर्मिकवात्सल्य प्रकाशः ॥४०॥ KA TAREEKekaratosHOROWord चलः ॥१३८॥ क्रमेण पुरतो गच्छन् , दंडकारण्यमासदत् । विधाय तत्र चावासं, तस्थौ गिरिगुहागृहे ॥१.३९।। -इतश्च लवणांभोधौ, पद्मचरित्रं रक्षोद्वीपोऽस्ति पूर्वरा । सर्वस्वर्णमयी लंका, भूचराणामगोचरा ॥१४०॥ तत्र रत्नश्रवःपुत्रो, दशास्यः कैकशीभवः। दोष्मंती तस्य बंधू स्तः, कुंभकर्णविभीषणी ।।१४१॥ जित्वाऽसौ वरुणेंद्रादीन् , खेचरानपि दुर्जयान् । करोत्यकंटकं राज्यमष्टमः प्रतिकेशवः ॥१४२|| पाताललंकां लंकेशोऽन्यदाऽऽगात्तत्र खेचरम् । हत्वा चंद्रोदरं तस्य, राज्यं खीयां च सोदरीम् ॥१४३॥ नाना चंद्रखणां प्रीतः, खचराय खरौजसे । अदात् खराय त्रिशरो, दूषणज्यायसे ततः॥१४४॥ सिद्ध्यर्थ सूर्यहासासेः, खरचंद्रणखासुतः। शंबूको दंडकारण्यमागात् सुंदाग्रजोऽन्यदा।।१४५।। सोऽथ क्रौंचरवातीरे,स्थित्वाऽतर्वशगहरे अधोमुखश्च न्यग्रोधशाखोबद्धपदद्वयम् ॥१४६॥ विद्यां जपितुमारेमे, सूर्यहासासिसाधिकाम् | सप्ताहानद्वादशाब्द्या, या सिद्धिमुपगच्छति ॥ १४७ ।। एवं साधयतस्तस्य, वल्गुलीस्थानसंस्पृशः । वर्षाणि द्वादशातीयुश्चत्वारो वासरास्तथा ॥१५८॥ अथागात सूर्यहासासिस्तं दृष्ट्वा लक्ष्मणोऽग्रहीत। भ्रमं-12 स्तत्रागतस्तेनाच्छिदवंशी स कौतुकात् ।।१४९॥ त्वक्सारगहरांतःस्थं, कृतं वीक्ष्याथ मस्तकम् । विषण्णात्मा ततो गत्वा, रामस्याग्रे शशंस तत् ॥१५०1। सूर्यहासो वयं खगः, साधकोऽस्य हतस्त्वया। रामः साहात्र संभाव्यः, कश्चिदुत्तरसाधकः ॥१५१॥ अत्रांतरे तु पौलस्त्यस्खसा चंद्रणखाया । खरजायाऽऽययौ तत्राद्राक्षीच निहतं सुतम् ।।१५२।। कासि हा वत्स ! शंबूक, शंबुकेति रुरोद सा । अपश्यत् केशवस्यांहिपद्धतिं च मनोहराम् ॥१५३॥ सुतो मे निहतोऽनेन, यस्येयं पदपद्धतिः। ततस्तस्यांहिपद्धत्या, क्रुद्धा |चंद्रणखाऽऽययौ ।।५५४॥ यावत्कियदगात्तावत् , स सीताविष्णुमग्रतः। जगन्नेत्राभिरामं सा, रामचंद्रं निरक्षत ।। ५५५॥ राम 10 विलोक्य सा सद्यः, कामावेशवशाऽभवत् । कामावेशोउंगनानां हि, महाशोकेऽपि कोऽप्यहो ॥१५६॥ खं रूपं साधु कु SHOGGHONGK ॥४०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54