Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्मचरित्रं साधर्मिकवात्सल्यप्रकाशः ॥४२॥ RROHGIOGROGROIGROID श्येनेन वर्तिका ॥१७॥ रुदतीमेवमाकर्ण्य, जानकी रत्नजव्यथ । दध्यौ रामस्य पत्न्येषा, स्वसा भामंडलस्य च ॥१७६|| अन्धेरुपरि शब्दोऽयं, रावणेन हुता ततः। अधावतासिमाकृष्य, राक्षसेश्वरमाक्षिपन् ।।.७७|| खेचरस्थाथ तस्याशु, वियां लंकेश्वरोऽहरत् । नि-1 कृतपक्षपक्षीव, सोऽपविद्योऽपतद्भुवि ।।१७।। रावणोऽगात्ततो लंका, सीतां चोपवनेऽमुचत् । मंदोदर्या समं देव्या, सोऽथ माहेति मैथिलीम् ॥१७२।। दासस्तेऽयं जनः सर्वो, मच्छुद्धांतमलंकुरु । त्वं जानकि ! जनं चैनं, प्रीणासि न शापि किम् ॥१८०॥ सीता तात्ववाझुखीभूयेत्यवोचत दशाननम् । कीनाशष्ट्या दृष्टोऽसिहरन मां सीरिगेहिनीम् ॥१८१|| ततो दशास्वः स्वस्थानेऽगमन् मुक्त्वा । तु यामिकान् । तां प्रलोभयितु तत्र,विजयामादिदेश च ।।१८२।। -इतश्च राममायांत, वीक्ष्य रामाऽनुजोऽब्रवीत् । आर्यामार्य! विमुच्यैका, किमागास्त्वमिहाहवे ॥१८३॥ रामः प्रोवाच नत्साहमागां त्वसिंहनादतः। सोऽप्युवाच नहि भ्रातः!, सिंहनादो मया कृतः ॥१८४॥ सत्यमार्यामुपादातुमपनीतोऽसि केनचित् । सिंहनादस्य करणे, शंके स्तोकं न कारणम् ।।१८।। तद्गच्छ गच्य मंक्ष्वेव, त्रातुमार्या सहोदर!। हत्वाऽरीनहमप्येष, आगन्छ नास्मि पृष्ठतः ।।१८३॥ एवमुक्तो ययौ रामः, स्वस्थानं तत्र मैथिलीम् । अपश्यन् प्रययौ मुर्छा, क्षणात् प्रापञ्च चेतनाम् ॥१८७॥ मैथिलीमथ सोऽन्वेष्टुमाटाटव्यामितस्ततः। इतत्रिशिरसं रामानुजोऽहिंसीत् खरानुजम् ॥१८८॥-तदागत्य मसैन्योऽपि, खेचरः माह शाङ्गिणम् । विराधस्तव भृत्योऽहमेतेषां त्वद्विषां द्विषन् ।।१८९॥ किंच-हत्वा पाताललंकेशं, तातं चंद्रोदरं मम । सप्तांगराज्यसहितां, तां पुरी खरराट् ललौ ।।१९।। गु िच नष्टा मे माता, विराधं नाम | |मा सुतम् । अन्यत्रासूत तस्याश्र, कश्चिन्मुनिरिदं जगौ ॥१०॥ यदा जनाईनो हंता, खरादीन स्वसुतं तदा। स्थापयिता पिवराज्ये, इत्यागां त्वां निषेवितुम् ।। १९२ ।। लक्ष्मणोऽप्याह मत्स्वामी, सेव्यस्तेऽपि रघूद्वहः । पाताललंकाराज्ये तु, न्यस्तोऽस्ययैव भो मया HORSHRSSIOLORONGRESS ॥४२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54