Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra साधर्मिक वात्सल्यप्रकाशः ॥४५॥ 15 GHEROINC www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रियतां वचः ॥ २३८ ॥ स्वं कलत्रं समादातुं काकुत्थोऽयमुपस्थितः । आतिथ्यमिदमेवास्मै, तत्तद्दारार्पणं कुरु ॥२३१॥ अथोचे रावणो रोपात् त्वया कापुरुषोचितम् । ईदृशं ब्रुवता रे रे, दूषितं रक्षसां कुलम् ||२३२|| विभीषणो बभाषेऽथ, दूरे तौ शीरिशार्ङ्गिणौ । तत्पत्तिर्हनुमानेको, दृष्टो देवेन किं नहि १ ॥२३३॥ अस्मद्वेषी द्विपत्पोषी, ज्ञातो भीरुध याहि रे । इत्युक्तो रावणेनागाद्रामसैन्ये विभीषणः ||२३४|| लंकाराज्यं तदा तस्मै, प्रत्यपद्यत सीरिणा । संगतिर्महद्भिः सार्द्धं, न मुधा स्यात् कदाचन ॥ २३५॥ बहिर्निर्गत्य लंकाया, लंकाधिपचमूरथ । योद्धुं प्रववृते सार्द्ध, रामचंद्रस्य सेनया ॥ २३६ ॥ रामसंज्ञयाज्ञप्ताः, श्रीशैल प्रमुखास्ततः । द्विषत्सैन्यमगाईत, कासारं कासरा इव || २३७|| क्षयार्त्ताविव तौ कोपाटोपलोहितलोचनौ । न द्रष्टुमप्यशक्येतां, विशंतौ रामसैनिकैः ||| २३८ ।। रुपोत्पाट्याथ सुग्रीवः, शिलामेकां गरीयसीम् । मुमोच कुंभकर्णाय सोऽपि तां गदयाऽपिषत् ॥ २३२ ॥ ततस्तं गदयाऽऽहत्य, कपीशं रावणानुजः । क्षिप्रं निक्षिप्य कक्षायां, लंकां प्रत्यचलत्ततः ॥ २.४०|| रावणिः श्रावणांभोद, इव गर्जनथोचकैः । एवंगानू प्लावयामास, निशात शरवर्षणैः || २४१ || इढौके रक्तया शत्रून्, दशाऽपि हि दहन्निव । रामोऽथ कुंभकर्णाय, मेघनादाय शार्ङ्गभृत् || २४२ || रोषध्यात् कुंभकर्णेनोत्क्षिप्तदोदंडपाशतः । आगादुत्पत्य सुग्रीवो, विहगः पंजरादिव ॥ २४३ ॥ दशाननानुजः क्रुद्धो, रामेण युयुधे ततः। जनार्दनेन सार्द्ध तु, रावणी रणकोविदः || २४४ ॥ शस्त्राशत्रि चिरं कृत्वा, रक्षोभ्यां सह राघवौ । पातयित्वाऽग्रहीषातां व्यक्तं नक्तंचरौ तकौ || २४५ || पंचास्य इव संक्रुद्धो, दशास्यः समरांगणे । प्रविवेशाथ सावेशस्त्रासयन्नखिलान् कपीन् ॥२४६॥ तत्संमुखोऽचलद्रामचंद्र आस्फालयन् धनुः । दूरादभ्यागमत्तुल्योसुहृदां खुद्दामपि ॥२४७॥ कृतं स्वयं रणेनार्येत्युक्त्वा कृत्वा गुणारवम् । बाणप्रयाणकल्याणजयातोद्यवोपमम् ॥ २४८ || सौमित्रिरभ्यमित्री गो, रात्रिं चरपतेरभूत् । ततस्तौ संप्रजहाते, For Private and Personal Use Only पद्मचरित्रं ॥४५॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54