Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Dura
साधर्मिकवात्सल्यप्रकाश: ॥३६॥
| क्रूद्धो बज्रायुधं यथा । प्रणाममाययाऽवंचि, भवताऽहमियच्चिरम् ॥६४॥ इदानीं तु विना तेनांगुलीयेनैत्य मां नम । अन्यथा स- पद्मचरित्रं कुटुंबं त्वां, नेष्यामि यमसमनि ॥६५॥ वर्जकर्णस्ततःप्रोचे, दूतं मेऽमिग्रहो यहम् । यद्विना जिनसाधुभ्यां, नमस्यो नापरो मया ॥६६॥ न पौरुपमदो मेऽत्र, किंतु धम्मैकलुब्धता । तत्प्रणामादृते लातु, सर्वस्वमपि ते प्रभुः ॥१७॥ धर्मद्वारं स मे दत्ता, धर्म पालयितुं यथा । गच्छाम्यन्यत्र कुत्रापि, खस्ति भूयात्तव प्रभो ॥१८॥ इत्युक्ते वज्रकर्णेन, दुत एत्य शशंस तत् । सिंहोदरनृनाथाय, सोऽथ मेने न किंचन ॥६९॥ ततश्च सर्वतो रुद्धा, पुरमेष स्थितो बहिः। देशं च लुटयबस्ति, तद्भयादयमुद्धसः॥७०।। अहं च भीतचेताः सनष्टोऽस्मि राजविवरे । गृहाण्यत्राद्य दग्धानि, तन्ममापि कुटीरकम् ।।७१।। शून्येभ्य इभ्यसद्मभ्यः, सोपकरणान्यहम् । सधम्मिण्या समानेतुं, प्रहितो यामि तत्कृते ॥७२॥ एवमुक्ते ततस्तस्मै, पुंसे दाशरथिर्ददौ। मणिहेममयं सूत्र, वदान्यो दीनवत्सलः ॥७३।। तं विसृज्याथ सीरानो, दांगपुरमीयिवान् । चंद्रप्रभ पहिचैत्ये, नत्वा तत्रैव तस्थिवान् ।।७४।। रामं प्रणत्य सौमित्रिरवादीद्वदतांवरः । स्वामिनादिश येनाहं, भोजनं वां समानये ।।७।। कौशल्यानंदनोऽप्याख्ययुक्तं भोक्तुं न सांप्रतम् । रुद्धे बज्रायुधे मध्ये, ज्ञाते चासाहशा ततः ॥७६।। यस्य चित्ते जिनो देवो, गुरवश्च सुसाधवः। तच्च जिनोदितं चैव, तस्य का स्यात्समो| नरः ॥७७॥ विशेषेण नृपस्यास्य, द्वादशव्रतधारिणः । वज्रकर्णस्य किं बमो, घोराभिग्रहशालिनः ॥७.।। अथोचे लक्ष्मणो नत्वा, देवादेशं प्रयच्छ मे । येन सिंहोदरं बद्धाऽऽनयामि भवदंतिके॥७९॥ ततो हृष्टेन पोनानुशिष्टः प्रहितो ययौ। लक्ष्मणोऽवंतिभपालं, । जजल्पेति च सुष्टुवाक् ।।८०॥ त्वामूचे भरतोराजा, राजराजीनतक्रमः। किं न वज्रायुधस्वास्थ, प्रसीदसि महात्मनः॥८१॥ प्रत्य
॥३६॥ चेऽवंतिराजोऽपि, भृत्यानां भरतोऽपि राट् । नतानामेव कुरुते,प्रसत्तिं ह्यन्यथा नतु ||८२।। अयं तु वज्रकों मे,सामंतः कपटाशयः। Mail
RKanoHROHERORNसला
For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54