Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra साधर्मिकवात्सल्यप्रकाशः ॥३४॥ {Q}{@»»«O%G&©÷0%G«Ø{0}{$RONG ON www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भरतं राज्यादग्रजं स्थापयामि किम् १ || २६ ॥ न युक्तमथवा ह्येतत्तातादेशविबंधकम् । ततोऽहमनु यास्यामि, पद्मं सर्वत्र भृंगवत् ॥२७॥ चितयित्वेति सौमित्रिरर्णवावर्त्तचापभृत् । पृष्ठो तं सिततूणीरो, निर्ययौ पद्मपृष्ठतः ॥२८॥ वियोगभीता सीताऽपि, नत्वाश्वश्रूं पतिव्रता । ज्योत्स्नेवानु विधुं शीघ्रं प्रतस्थे साइनु राघवम् ॥ २९ ॥ राजाऽथ भरतं राज्ये, स्थापयित्वा तपोऽग्रहीत् । सत्यभूति गुरोः पार्श्वे, क्रमेण शिवमाप च ॥ ३०॥ - सौमित्रिजानकी युक्तः, पद्मो गच्छन् क्रमादथ । प्राप मालवदेशांतर्दशांगपुरसन्निधौ ॥३१॥ धात्रीपुत्रीमथ श्रांतां, विश्रामयितुमध्वनि । निषसाद वटस्याधो, यक्षेश इव राघवः ॥ ३२ ॥ तं देशमभितो वीक्ष्य, सीरी शार्ङ्गिणमत्रवीत् । अधुनैवोद्वसो जज्ञे, देशोऽयं कस्यचिद्भिया ||३३|| अशुष्ककुल्या आरामा, इक्षुवाटाश्च सेक्षवः । खलानि च ससस्यानि, समीक्ष्यं भो यतः ॥३४॥ अत्रांतरे नरं कंचित् दृष्ट्वाऽपृच्छद्रघूद्वहः । किमुच्चचाल देशोऽयं, प्रस्थितोऽसि क्व वा भवान् १ ||३५|| सोऽथाख्यत् श्रीविशालायां, विशालायां नरेश्वरः । अस्ति सिंहोदरो नाम, सिंहाभो वैरिदंतिनाम् || ३६ || तस्यास्ति प्रतिबद्धोऽस्मिन्, देशे सामंतकाग्रणीः । वज्रायुध इति ख्यातो, वज्रकर्णापरामिधः ||३७|| आखेटकेऽन्यदा सोऽगान्मृगाद्यांस्तत्र खेटयन् । प्रीतिवर्द्धननामानं वीक्षांचक्रे महामुनिम् ||३८|| अमुष्मिन् भीषणेऽरण्ये, प्रेतराजगृहोपमः । त्वं तिष्ठसि किमत्रेति, तं पप्रच्छ महीपतिः | ॥ ३९ ॥ यत्यूचे स्वहितायाथ, भूयोऽभाषिष्ट भूपतिः। खाद्यादिवर्जिते तेऽत्र, किं नामात्महितं भवेत् १ ||४०|| योग्योऽयमिति मत्व र्षिर्द्धर्म्ममात्महितं जगौ । तमाकर्ण्य नृपो धर्म्ममग्रहीगृहमेविनाम् ||४१ || मुक्त्वा देवं हि सर्व्वज्ञं, गुरून् साधूंश्च नापरम् । प्रणंस्थाम जग्राहाभिग्रहं च महामनाः || ४२ ॥ ततस्तं मुनिमानम्य, स्वपुरेऽगात् स पार्थिवः । विशुद्धं धर्ममातन्वन् मनस्येवमचिंतयत् ॥ ४३ ॥ न नमस्यो मया धन्य, इति तावदभिग्रहः । सिंहोदरस्तु मे द्वेषी, भविष्यत्यनमस्यतः ॥ ४४ ॥ एवं चेतसि संचिंत्य, खांगुलीये For Private and Personal Use Only HOOTOHDIO पद्मचरित्रं ॥३४॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54