Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्मचरित्रं साधर्मिकवात्सल्यप्रकाशा ॥३२॥ MOHACHERSIO | ऽथासनकंपेन, तत्रागारतोऽपि च । देवतादत्तमादत्त, द्रव्यलिंगं च तद्गिरा ॥२६॥खोमोजे निषयाथ, कृत्वा सद्देशनामसौ प्रबोध्य दीक्षयामास, सहस्रान् दश भूभुजाम् ।।२६१॥ भरतः पूर्वलक्षाणि, कौमार्ये सप्तसप्ततिम् । अतीत्य मंडलित्वे च, सहस्रं शरदां पुनः ॥२६२॥ तदुनायां कृतायां च, पुनः षट्पूर्वलक्षिकाम् । विहत्य केवलित्वे तु, पूर्वलक्षं तथैककम् ॥२६३॥ सिद्धा शत्रुजये तीर्थे, तत्पुत्रस्तु बिडौजसा । अथादित्ययशोऽमिख्या,पितराज्येऽभ्यषिच्यत ॥२६४।। एवमष्टौ क्रमाचे तु, त्रिखंडेशाः शिवं ययुः । दिग्मात्रमिदमित्युक्तं, चरितं भरतेशितुः ॥२६॥ साधम्मिकाणां भरतेश्वरेण, वात्सल्यमेवं विहितं निशम्य । सुश्रावका:! | श्रावकलोकवर्गे, भक्ति स्वशक्त्या कुरुताशनायैः ॥२६६।। साधर्मिमकवात्सल्ये भरतेश्वरकथा । वात्सल्यमेव राजग्रहाद्याप| दुद्धाररूपं सदृष्टांतमाह-- वजाउहस्स रामेणं, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु, तहा बच्छल्लयं करे ॥२०७॥ अक्षरार्थः सुगमो, भावार्थस्तु ज्ञातगम्यः, तच्चेदं-क्षेत्रेऽत्र पुर्ययोध्यायामिक्ष्वाकुलविश्रुतः। (ग्रंथाग्रं ७०००) राजा दशरथो जज्ञे, विवेकरथसारथिः॥१।। तस्याभवन्महादेवी, कौशल्या कुशलाशया। द्वितीया तु सुमित्राख्या, तृतीया केकयी पुनः ॥२॥ तुर्या वसुप्रभामिख्या, तासां पुत्रा इमे क्रमात् । पझनामाष्टमः शीरी, रामभद्रापराहयः ॥ ३॥ नारायणामिधः शाही, लक्ष्मणापरनामकः। तृतीयो भरतामिख्यः, शत्रुघ्नश्च तुरीयकः॥४॥ -इतश्च मिथिलापु-, जनकोऽभून्महीपतिः। विदेहेति प्रिया तस्य, सीतानाम्नी च तत्सुता ॥५॥ वज्रावर्तार्णवावर्त्तचापारोपात पणीकृताम् । गत्वाऽथोद्यौवनां तत्र,पमस्तामुदवाहयत् ।।६।। समं रामादिभिः पुत्र, राजा दशरथस्ततः। जिनधर्मरतः प्राज्यं, साम्राज्यं सुचिरं व्यधात् ॥७।-कौशल्यायै जिनस्नात्रं, सौविदे GRA ॥३२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54