Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः
॥३०॥
DHONGKONGG
KONGHOR
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवचनोन्नतिः । तया च तीर्थकृनामकर्म्म जीवः समार्जयेत् ॥ २२३॥ ब्रूयते च मदग्रे तु संभूयेति जितो भवान् । वर्द्धते च भयं येभ्यस्तस्मान्मा हन माहन ||२२४|| तथैव चक्रिरे ते तु, चक्री त्वाकर्ण्य तद्वचः । अचिंतयजितोऽहं कैहुं कषायैस्ततश्च मे ॥ २२५ ॥ भयमस्ति ततः कस्माद्धेतोर्हन्मि यतोऽगिनः । संवेगमित्यगाद्राजा शृण्वानस्तां गिरं क्षणम् ॥ २२६॥ पुनः पश्यन्नसौ प्रीत्या, साम्राज्यश्रियमुत्तराम्। सिषेवे विषयान् भोगफलं हि बलवद्यतः ॥ २२७॥ सूदैर्नृपोऽथ विज्ञप्तो भूयिष्ठा इह भोजिनः । परीक्षार्थं ततो राजा, श्रावकानिति पृष्टवान् ॥ २२८ ॥ व्रतानि कति वः संति १, तेऽप्यूचुर्न व्रतानि नः । अणुव्रतानि पंच स्युः, सप्त शिक्षात्रतानि च ।। २२९ || रेखात्रयेण काकण्या, तेऽथ राज्ञाऽंकिता हृदि । लांछ्यंते तेऽपि षण्मास्या, षण्मास्यैवं महीभुजा || २३० ॥ ब्राह्मणा इत्यजायंत, ते पुत्रान् खानदीक्षयन् । परीषहासहिष्णूंस्तु, कानपि श्रावकान् व्यधुः || २३१|| आर्यान् वेदान् व्यधाच्छाद्धधर्माचारपरान्नृपः । तेनार्याः सुलसायाज्ञवल्क्याद्यैश्चक्रिरे पुनः || २३२ || पश्चाद्यज्ञोपवीतानि, सौवर्णादीनि जज्ञिरे । मिथ्यात्वं ब्राह्मणास्तेगुरंतरे नत्रमार्हतः ।। २३३ ।। राज्ञाऽन्यदा जिनोऽत्रत्यान्, पृष्टो भाविजिनादिकान् । जगाद पितृमातायुर्मानवर्णादिभिश्व तान् ||२३४|| विहृत्यान्दसहस्रोनं, पूर्वलक्षमथ प्रभुः । केवलित्वेन धर्मं च, पंचयाममुपादिशत् ॥ २३५ ॥ चतुर्युक् पुंडरीकाया, अशीतिर्गणधारिणः । सहस्रास्तु चतुर्युक्ताशीतिश्चाप्यनगारिणाम् ॥ २३६॥ साध्वीनां ब्राह्मिकासुंदर्यादीनां च त्रिलक्षिका । श्रावकाणां त्रिलक्षी च, सहस्रैः पंचमिर्युता ॥ २३७॥ श्राविका पंचलक्षी चतुष्पंचाशत्सहस्रयुक् । प्रभोः चतुःसहस्री चाभूच्चतुर्दशपूर्विणाम् ॥ २३८|| सार्द्धशतीयुक्तास्तथाऽवधिमतां नव । सहस्राः केवलज्ञानभृतां ते विंशतिः पुनः।। २३९ ।। विंशतिर्वैक्रियर्द्धानां सहस्राः षट्शतीयुताः । सहस्रा द्वादशाभूवन् सार्द्धानि षट्शतानि च ।। २४०॥ मनःपर्यययुक्तानां तावंतो वादिनोऽपि च । द्वाविंशतिसहस्राश्रानुत्तरेषूपपा
For Private and Personal Use Only
साधर्मिकवात्सल्यं
॥३०॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54