Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माधर्मिकवात्सल्यप्रकाशः ॥२९॥ ततो भोगैः, प्रार्थयिष्येऽनुजानमून् । राजा ध्यात्वेति राज्येन, नत्वा तानभ्यमंत्रयत् ॥२०५।। खाम्युवाच न लांत्येते, राज्यं वांत साधर्मिकमिवाथ सः। आनाय्य मोदकानांसि, पंचशत्या प्रदत्तवान् ।।२०६।। अकल्प्यमिदमूचेऽहन्नाधाकाहृतं बदः। अकृताकारितान्नं तु, वात्सल्य यच्छन्नूचेऽर्हताऽथ सः॥२०७ा यतीनां राजपिंडत्वात् , कल्पते नैतदप्यथ । निषिद्धः सर्वथा राजा, दध्यौ म्लानमुखांबुजः॥२०॥ त्यक्तोऽहं तातपादैस्तु, सर्वथा पापकर्मकत । घिग्मां कुकर्मचंडालं, भविष्यामि कथं हहा? ॥२०९।। शोका तं हरित्विाऽप्राक्षीत प्रभुमवग्रहम् । स्वाम्याख्यात शृणु देवेंद्रावग्रहः पंचधा पुनः॥२१॥शक्रचक्रिनृपागारिसाधुभेदादमीषु तु। पूर्वः पूर्वः समग्रोऽपि, पाश्चात्येन विबाध्यते ।। २११ ॥ शक्रोऽथोवाच साधुभ्यो, द्रव्यादिमिरवग्रहः । दत्तो मया निजोऽथोचे, प्रीतचित्तो नृपः प्रभु ॥२१२।। खकीयोऽवग्रहो दत्तो, यतिभ्यः सर्वथा मया । ऋभुक्षाणं बभापेऽथ, हर्षभाग् वृषभात्मजः ।। २१३॥ ददे कसायिदं । भक्तं , वद विद्वन् ! दिवस्पते।। गुणोत्तरेभ्य इत्यूचे, शक्रः सोऽथेत्यचिंतयत् ।। २१४ ॥ के ते मत्तस्ततो ज्ञातं, विरताविरता: खलु। तत्तेषां भक्तपानाद्यैः,करिष्ये भक्तिमादृतः॥२१५॥ तुष्टः पुनरभाषिष्ट, दृष्ट्वा राठ्वाकृति हरिम् । स्वर्गे तिष्ठत किं यूयं,रूपेणानेन ? सोऽभ्यधात् ॥२१६।। नैतत्स्वाभाविकं तत्तु, मायर्द्रष्टुं न शक्यते । राजोवे कौतुकं मेऽत्र, तद्दर्शय यथा तथा ॥२१७|| शकोsप्यदर्शयत्तस्यैकांगुली भूषणान्विताम् । दृष्टाऽत्यंतप्रदीप्तां तां, मुमुदे मेदिनीपतिः ॥२१॥ शक्रांगुली च संस्थाप्याकार्षीदष्टाहिक नृपः । ततःप्रभृति संजत्रे, पृथव्यामिंद्रमहोत्सवः ॥२१९।। विजहेऽन्यत्र तीर्थेशा, पृथ्वीशोऽप्येत्य मंदिरे। आकार्य श्रावकानचे भक्तिनिर्भरया गिरा ॥२२०॥ युष्माभिः कृषिवाणिज्यं, नैवान्यदपि कर्म च । कार्य किंतु सदाऽप्यत्र, भोक्तव्यं मम सअनि ॥२२या अपूर्व श्रुतमध्येयं, पूर्बाधीतं च गुण्यताम् । धम्मैकमानसैः स्थेयं, भो भोः साधमिका यतः॥२२२।। सत्साधर्मिमकवात्सल्ये,परा ॥२९॥ ONOR For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54