Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशा ॥३१॥
KISHO
साधर्मिक| वात्सल्य
MGHOOOOOजानानाजाजार
तिनाम् ॥२४१।। युक्ता नवशतैरेवं, भव्यवर्ग प्रबोध्य सः। धनुष्पंचशतीमानश्चाष्टापदसमद्युतिः ।। २४२ ।। गिरावष्टापदेऽन्येयुः, खामी नष्टापदाग्रणी। आययौ जगतामष्टापदादिव्यसनैकहृत् ॥२४३।। अष्टभिः कुलकं । तृतीयारे स साष्टिमासत्र्यम्दावशेषके। माघकृष्णत्रयोदश्यां, पूर्वाह्नेऽभीचिगे विधौ ॥२४४।। चतुर्दशेन भक्तेन, सहस्रर्दशमिः समम् । मुनीनामथ पर्यकनिषण्णो योगरोधतः ॥२४५॥ सर्वायुः पूर्वलक्षास्त्वतीत्याशीति चतुर्युताम् । प्रथमस्तीर्थकृत् प्राप, शाश्वतं परमं पदम् ॥२४६।। त्रिमिर्विशेषकं ॥ सुरासुराश्च चक्री च, पूर्वायातास्ततः प्रभोः। विधिवञ्चक्रिरे मोक्षमहं कृत्वा चितित्रयीम् ॥२४७।। पूर्वापाच्यपराशास्वर्हतस्तद्वंशजन्मिनाम् । शेषाणां च क्रमात् वृत्तां, त्रिकोणां चतुरश्रिकाम् ॥२४८।। त्रीनग्नीस्तान्नृपो भक्त्या, श्रावकाणां समापयत् । तेऽपि त्रिवा|र्षिकैवाहियवाद्यैर्जुहुवुश्च तान् ॥२४९॥ ते वृद्धश्रावकास्तेन, प्रथिता अग्निहोत्रिकाः । लोकोऽपि राजपूज्यत्वात्तेभ्यो दानमदात्तदा ॥२५०॥ तत्र सिंहनिषद्याख्य, चैत्यं वर्द्धकिरत्नतः । त्रिकोशोचं द्विगव्यूतपृथु देध्यं च योजनम् ॥२५॥ चतुरिं च तत्रार्चाः, खखवर्णप्रमाणतः। जिनानां वृषभादीना, चतुविशतिमप्यथ ॥२५२।। भक्त्या स्तूपशतं चक्री, भ्रातृणां प्रतिमाशतम् । एकोनं तु गिरौ तत्र, दंडेनाष्टौ पदानि च ॥२५३॥ कारयित्वेति तत्तीर्थ, चक्रथागत्य निजां पुरीम् । भेजे भोगान् पुनः पंच, पूर्वलक्षीं यथासुखम् ॥२५४॥ अन्यदा च कृतस्नानः, सर्वालंकारभूषितः । गत्वाऽतदर्पणागार, सिंहासन उपाविशत् ॥२५५।। पश्यतस्तस्य संक्रांत, स्वगात्रं मणिमित्तिषु । अंगुलीयकमेकं चापतद्राज्ञाऽप्यलक्षितम् ।।२५६॥ तद्विना चांगुली तां तु, क्षमापतिवीक्ष्य विश्रियम् । दध्यावागंतुकाऽत्र श्री, पुस्तायैरिव मित्तिषु ॥२५७।। स्वांगेभ्यो भूषणान्येष, उत्ततार यथा यथा । तथा तथाऽतिभूयांसं, संवेगमगमत् परम् ॥२५८॥ आरुह्य क्षपकश्रेणी, शुक्लध्यानाग्निना क्षणात् । घातिकर्माणि निर्देश, केवलश्रियमाप सः॥२५९।। शक्रो
R
RONG
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54