Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir पद्मचरित्रं साधर्मिकवात्सल्यप्रकाशः ॥३५॥ MOHOROLOGICSGOTOभाव मणीमयम् । श्रीसुव्रताहतो विवं, धीश्रेष्ठः स न्यवीविशत् ।।४५॥ वज्रायुधो नमश्चक्रे, यदा सिंहोदराय सः। तदा तदंगुलीयस्थं, पुरः कृत्वाऽनमजिनम् ॥४३॥ वृत्तांत तमथो ज्ञात्वा, कोऽपि तस्यान्यदा खलः । सिंहोदराप तत्सर्वमाचख्यौ विप्रतारणम् ।।४७॥ ततोऽमै कुपितः सिंहोदरी हकितसिंहवत् । तत्कोपं वज्रकर्णाय, कोऽप्येतद्रागचीकथत् ॥४८॥ भोः कथं मयि तत्कोपस्त्वयाऽज्ञायीति स स्फुटम् । वज्रायुधेन पृष्टः सन् , स पुमानित्यभाषत ।।४९।। श्राद्धः समुद्रदत्तोऽस्ति, पुरे कुंडपुरे वणिक । तआया यमुनाsall मिख्या, विद्युदंगोऽमि तस्मृतः ॥५०॥ अन्यदा पण्यमादाय, प्रभूतं प्रययावहम् । उअयिन्यां वणिज्याय, वणिजां धर्म एष | हि ॥५१॥ तत्र कामलतां नाम, कामपत्रीमिवापराम् । वेश्यां ददर्श सद्यश्च, मन्मथोन्माथितोऽभवम् ।।५२||रात्रिमेका वसामीति, तया विहितसंगमः । षण्मासानवतस्थेऽह, तत्संगविरहासहः ॥५३॥ यदार्जि विपुलं द्रव्य, मत्पित्रा जन्मतोऽपि हि। तचनाशि |मया सर्व, मत्तेमेनेव काननम् ॥५४|| सिंहोदरमहादेव्याः , श्रीधराया हि कुंडले । यादृशी तारशी देहि, मामित्यूचेऽन्यदा तु सा ॥५५॥ तावन्मात्रो न मेऽर्थोऽस्ति, तत् ते एव हराम्यहम् । ध्यात्वेति निशि खात्रण, प्रविष्टो नृपवेश्मनि ॥५६॥ तदा सिंहोदरं क्रोधात् ,निःश्वसंतं महादिवत् । पृच्छंती श्रीधरादेवीत्येवमाकर्णिता मया||२७|| निद्रामुद्रादरिद्राजलोचनःप्राणितेश्वर दानवारिरि-1 वेदानी, निद्रा न लमसे कथम ॥५८||सोऽप्यचे देवि! तावन्मे,कुतो निद्रासमागमः। प्रणामविमुखो यावद्वजको न हन्यते॥१९॥ प्रातस्तु निग्रहीष्येऽमुं,समित्रं हि ततो मम । निद्रैष्यति कृते पुत्र्या, उद्वाहे तत्पितुर्यथा ॥६०॥ एतच्छत्वा ततोऽत्राहं,त्यक्त्वा कुंडलचौ. | रिकाम् । साधम्मिक इति प्रीत्या, तव शंसितुमागमम् ॥६१॥ ततो वज्रायुधः पुंमिः, पुरं तृणकणादिभिः। अपूरयदथापश्यत् ,परानीकरजोऽचरे ॥६२॥ अथ सिंहोदरोऽरौत्सीत् , तत्पुरं प्रचलैबलेः। तुरंगमखुरोत्स्वातरजोमिछादयन्नभः ॥६३॥ तेनावीवदत् सोऽथ, KasteuroGRGHOOMGHORRORIES For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54