Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाश ॥१९॥
साधर्मिकवात्सल्य
मृतस्ततः ॥२१॥ दृष्ट्वा तत्रागतः क्रोष्ट्रा, हृष्टो दध्याविदं हृदि । सर्पः पुमानिभो भावी, भक्ष्यं मे जीवितावधिः ॥२२॥ ज्यावंधानधुनाऽमीति, ध्यात्वा तानेष भक्षयन् । त्रुटन्मौा धनुष्कोट्या, तालुदेशे हतो मृतः ॥ २३॥ एवं ज्याबंधवत् तुच्छे, सक्तो मानुष्यके सुखे । न पश्यत्यायति यस्तु, स क्रोष्टेव विनंक्ष्यति ॥४॥ अथोचे नृपतिमंत्रिन्!, परलोकोऽस्ति किं ननु । स्वयंबुद्धो|ऽप्यभाषिष्ट, बाद शिष्टाग्रणीः शृणु ॥२५॥ यदावां देव! पालत्वे, बनेगच्छाव नंदने । तत्रातिबलराइजीवोऽवदत्वां लांतकाधिपः
।।२६|| स ते पितामहस्त्यक्त्वा, राज्यं प्रव्रज्य लांतके । इंद्रोऽभूवं ततो वत्स!, धम्म मा भूः श्लथाशयः ।। २७॥ इत्युक्त्वा स बातिरोऽधत्त, तत्ते किं नाथ! विस्मृतम् । राज्ञोचे नेत्यथो लब्धावकाशः सोऽब्रवीदिदम् ॥२८॥ युष्मद्वंशे पुग जज्ञे, नास्तिकः कुरुचंद्र-1
राट् । प्रिया कुरुमती तस्य, हरिश्चंद्रश्च नंदनः ॥२९॥ कुरुचंद्रो महापापतत्परोऽपूरयद्भवम् । सर्वेन्द्रियविपर्यासात् , पंचत्वं प्राप दुःमाखितः ॥३०॥ हरिचंद्रस्य सदृष्टिः, सुबुद्धिर्धर्ममंत्र्यभूव । सोऽधर्षेः केवलाभ्य , दृष्ट्वा राजे न्यवेदयत् ॥३१॥ गत्वा नत्वा ततो
भूपस्तमनाक्षीद पितुर्गतिम् । केवली कथयामास, सप्तमी नरकावनीम् ॥३२॥ ततो मंत्रियुतो राजा, न प्रवज्य ययौ शिवम् । असंख्येषु नृपेष्वेवं, गतेषु त्वमभूर्नृपः॥३३॥ तथा मुबुद्धिवंशेऽहमभूवं धर्मधीसखः। ततो निजनियोगत्वादेवं विज्ञप्यसे मया ॥३॥ विज्ञप्तं यच्चकाले तु, तत्रेदं शृणु कारणम् । गतोऽहं नंदनोद्यानेऽद्याद्राक्षं चारणी सुनी ॥३५॥ वदित्वा भवदायुष्कं, तौ पृष्टाविदमूचतुः। मासमेकं ततोऽभ्येत्य, राजन्नेवं व्यजिज्ञपम् ॥३६॥ श्रुत्वेत्येष विलीनो द्राक्, पयःपूर्णामकुंभवत् । कृतांजलिरथोत्थाय, | खयंबुद्धमदोऽवदत् ॥३७॥ वल्पायु: किं करिष्येऽह, मंत्र्यूचे मा विषीद यत् । साम्यभाजांक्षणेनापि, क्षीयते कर्मसंचयः ॥३८॥ चैत्येष्वष्टाटिका कृत्त्वा, स सिद्धायतने नृपः । संस्तारकयतिर्भूत्वाऽनशनं प्रत्यपद्यत ॥३९॥ द्वाविंशतिदिनांतेऽसौ, विपये
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54