Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माधर्मिकवात्सल्यप्रकाशः ॥२३॥
साधर्मिकवात्सल्य
NOHORORONST
गुरौ । विंशत्या कारणैस्त्वावस्तीर्थकृस्त्रमुपार्जयत् ॥९.1 भोगानुपार्जयद् बाहुः, सुबाहुर्बाहुजं बलम् । स्त्रीत्वं पीठमहापीठावर्जेतां मायया तया ॥९६॥ कालविंशत्कुमारत्वे, मंडलित्वे च षोडश । चक्रित्वे पूर्वलक्षाणां, विंशतिश्चतुरन्विता ॥९७॥ व्रते तु वज्रनाभस्य, पूर्वलक्षाश्चतुर्दश । सर्वायुः पूर्वलक्षाणामशीतिचतुरर्गला ॥९८॥ आराधनाविधानेन, मृत्वा सर्वेऽपि जझिरे । देवाः सर्वाः र्थसिद्धाख्ये, विमाने प्रवरर्द्धिके ।। १५ ।। भरतेऽत्रावसर्पिण्यां, नाभिः कुलकरोतिमः । तृतीयारकपर्वते, जज्ञे तस्य प्रिया पुनः ॥१००।। मरुदेवीति तत्कुक्षो,शुक्तौ मुक्तामणियथा । शुचौ कृष्णचतुर्थ्यां तु, वैश्वीनक्षत्रगे विधौ ॥१०१।। स जीवो वज्रनाभस्य, पुत्रत्वेन ततश्युतः । चतुर्दशमहाखप्नभूचितः ममवातरत् ॥१०२।। शकस्तत्रैत्य नत्वांवामृचे भावी सुतस्तव । आद्योऽर्हन् केऽपि व्याख्यांति, शक्रा द्वात्रिंशदाययुः॥१०३।। वैश्व्यां चैत्रासिताष्टम्यां, परिपूर्णदिनेष्वथ । वृषांकं स्वर्णवर्ण च, निशीथेऽसूत सा सुतम् ।।१०४॥ विधिवद्दिकुमारीमिः,सूतिकर्मणि निमिते । मेरो जन्ममहश्चक्रे,सर्वेरैः प्रथमार्हतः ।।१०।। नाभिर्वृषभ इत्याख्यां, व्यधात प्रातः प्रभोर्मुदा । शक्रश्च वर्षजातेऽस्सेक्ष्वाकुवंशव्यवस्थितिम्॥१६॥ खामिना सह संजाना, कन्या चैका सुमंगला । अकाले च मृतस्यान्या, सुनंदा वन्ययुग्मिनः ॥१०७॥ शक्रेण वृषभस्वामी, समयेऽथ विवाहितः । साद्धं ताभ्यां कुमारीभ्यां, विवाह|स्थितिहेतवे ॥१०८॥ पदपूर्वलक्षजातस्याभूवन् पल्ल्योस्तयोः प्रभोः । बाह्वादयस्ततश्युत्वा, चत्वारोऽपि क्रमादमी ॥१०९॥ युग्मे । भरतबाहूम्यौ बाहुबली मुंदरीति च । आद्यास्ततः सुतयुग्मैकोनपंचाशतं पुनः ॥११०॥ गतेषु पूर्वलक्षेषु, विंशती जन्मतः प्रभो। महा देवराजेन, चक्रे राज्याभिषेचनम् ॥५॥ विनीता नगरीं शक्रः, कुबेरेण न्यवेशयत् । स्वामी शिल्पकलादीनि, भरताधानशिक्षयत् ।।११२॥ त्रिषष्टिपूर्वलक्षाणि, राज्यं कृत्वा जगत्पतिः । न्यस्य पुत्रशतं राज्ये, दवा दानं च वार्षिकम् ।।११।।वैश्व्यां
OMGHORORS
OROLE
॥२३॥
For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54