Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य
साधर्मिकवात्सल्यप्रकाशः ॥२६॥
करनाला
PLEASKR
| मध्यावे, प्रातरुतास्तु शालयः । लोके ब्रह्मांडसंज्ञं तत्सप्तरात्रमवस्थितम्॥१५॥ ततो मेघमुखा देवा, भग्नाश्चयामियोगिकैः। भृत्यका भावं ततो मेजुम्लेच्छास्ते भरतेशितुः ।।१५२।। गिरौ हिमवति क्षुद्रे, गत्वा राट् शरमक्षिपत् । सोऽप्यूद्धं योजनानां तु, द्वासप्ततिम
I गाच्छरः॥१५॥ मागधाधिपवत कृत्वा, तद्रीिशं वशंवदम् । चक्री वरथतुंडेन, तमद्रिं त्रिरताडयत् ॥१५४|| काकिण्यर्षभकूटादा। | लिलेखाथ स्वनाम सः । असाधयच सेनानीरुदीच्यां सिंधुनिष्कुटम् ॥१५५।। गंगां चासाधयत्तां च, बुभुजेऽब्दसहस्रकम् । असाधयत् सुषेणोऽथ, गंगानिष्कुटमुत्तरम् ।।१५६।। वैताट्ये खेचराधीशौ, नमी च विनमी तथा । द्वादशाब्द्या जितौ राज्ञा, खगरत्नभृता| ततः ॥१५७॥ नमी रत्नान्यदादन्यः, स्त्रीरत्नमथ राट् व्यधात् । वश्यं खंडपपाताख्यं, गुहेशं नाट्यमालिनम् ॥१५८॥ प्राग्वदुद्घाटितद्वारा, निर्गस्य गुहया तया । असाधयबिधीन गंगामलस्थान स नवाप्यमून् ॥१५९॥ नैसर्पः, पांडकर बैव, पिंगलः३ सर्वरवक्तः४ । महापद्मव५ कालब, महाकालश्च७ मानवा८॥१६०॥ शंखस्थिताश्च१ ते यक्षसहस्रेण पृथक पृथक । क्रमाचेपु भवत्येतच्चक्रिपुण्यप्रभावतः ॥१६॥ निवेशो नगरादीनां १, धान्यमानधनोद्भवः २। नृतिर्यग्भूषणविधि३ थक्रिरत्रोद्भवस्तथा ॥१६२॥ वस्त्रोत्पत्तिश्वर कालस्य,ज्ञानं स्वर्णादिकोद्भवः। शुद्धा नीतिप्रसूतिश्च८, काव्यनाटकयोर्विधिः॥१६३।। तेऽष्टचक्रप्रतिष्ठा योजनानि | द्वादशायताः। अष्टोच्चा नवविस्तीर्णा, मंजूषाकारधारिणः॥१६४|| सुपेणोप्यजयद्गानिष्कुटं दाक्षिणात्यकम् । भरतोऽसाधयत् षष्ट्य. | ब्दसहरुयेति भारतम्॥१६॥न्यस्तकृत्यो गृह पतौ, कृतशांतिः पुरोधसा । राजन् राजा महाऽसौ, विनीतामाययौ पुरीम् ॥१६६॥ चक्रे राज्याभिषेकोऽस्य, राजमिदिशाब्दिकः । चक्री वौकस्ततो गत्वा, ज्ञातिवर्ग व्यलोकत ।।३.६७॥ अथ सा सुंदरी दीक्षानिषेधासा प्रभृत्यपि । आचाम्लानि व्यधान्नित्यमुक्वा मुक्ती महामनाः ॥१६८॥ तपःपरां कृशांगी तां, वीक्ष्योचे प्रवजिष्यसि । किं
॥२६॥
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54