Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra साधर्मिक वात्सल्य प्रकाशः ॥२४॥ DOCTORONGHORall www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैत्रासिताष्टम्यामपराह्ने सुदर्शनाम् । आरुह्य शिविकां गत्वोद्याने सिद्धार्थनामनि ॥ ११४॥ कृत्वा लोचं चतुर्मुष्टिं सहस्रै राजमिः समम् । चतुःसंरूयैः प्रवव्राज कृतपष्ठतपाः प्रभुः ॥ ११५ ॥ सोऽथ निर्नामिकाजीवश्रुत्वा सर्वार्थसिद्धितः पुत्रः सोमप्रभाख्यस्य, बाहुवल्पात्मजस्य सः ॥ ११६ ॥ पुरे गजपुरे जज्ञे, श्रेयांसो नाम तेन च । अकारीक्षुरसेणैष, वर्षांते पारणं प्रभुः ॥ ११७ ॥ स्वामी तक्षशिलां गत्वा, यत्राघात् प्रतिमां निशि । रात्रं बाहुबली तत्र, धर्म्मचक्रं व्यधात् प्रगे || १८ || आयानार्येषु मौनेन, विहृत्यान्दसहकम् । पुरे पुरिमतालाख्ये, ययौ स्वामी समाहितः ॥ ११९ ॥ उद्याने तत्र शकटमुखे वटतरोरधः । जन्मर्क्षे फाल्गुने कृष्णैकादश्यां परमेश्वरः ॥१२८॥ पूर्वाह्नष्टमभक्तेन, केवलज्ञानमासदत् । महिमानं ततञ्चक्रुः सर्वे देवासुरादयः ॥ १२१ ॥ भरतस्यायुधागारे, चक्ररत्नं तदाऽजनि । युगपत्केवलं तच्च, राज्ञे पुंमिर्निवेदितम् ॥ १२२ ॥ अचिंतयत्ततो राजा, किं पूज्यं प्रथमं मया । क्षणानिर्णीतवांस्तातः पूज्यः प्रेत्य सुखावहः ॥ १२३ ॥ रुदतीं पुत्रशोकेन, नीलीच्छन्नदृशं ततः । सिंधुरस्कंधमारोप्य, मरुदेवीं स्वयं नृपः ॥ १२४ ॥ जिनं नंतुं व्रजन्नूचे, मातः ! पश्य श्रियं प्रभोः । अनन्यसदृशीं देवासुराणामपि दुर्लभाम् ॥। १२५ ।। हर्षाशुप्रगलच्छाया, सा पश्यंती प्रभोः श्रियम् । क्षणात् कर्म्मक्षयं कृत्वा, निर्वृता शुभभावतः ॥ १२३ ॥ ततः प्रथमसिद्धोऽयमित्यभ्यर्च्य कलेवरम् । तस्याः क्षीरमहां भोधौ, चिक्षिपेऽनिमिषैर्मुदा ॥ १२७ ॥ अभ्रच्छायातपाभ्यां हि, शरत्काल इव क्षणात् । नृपो हर्षविषादाभ्यां युगपत् सस्वजे - तराम् ||१२८|| ततः समवसृत्यंतर्गत्वा नत्वा जगद्गुरुम् । निषद्य च यथास्थानमश्रौषीद् देशनामिति ।। १२२ ।। " जीवाः सुखैषिणः सर्वे, तन्मोक्षे मुख्यमक्षयम् । स च ज्ञानक्रियाभ्यां हि, यतध्वं तत्र सज्जनाः १ ॥ १० ॥ श्रुत्वेमां देशनां भर्तुः, प्रावाजीद्भरतात्मजः । पुंडरीकस्तथाऽन्येऽपि, भूयांसः साधवोऽभवन् ॥ १३१ ॥ साच्यो ब्राहृम्यादिकाः श्राद्धा, भरताग्रास्तु सुंदरी । व्रताय तेन For Private and Personal Use Only GIGION ON OXOHDI साधर्मिकवात्सल्यं ॥२४॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54