Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाश: ॥२२॥
HOROजजालKSHERS
| ॥७६।। लक्षद्वयेन तत् क्रेयं,तृतीयं तु मदोकसि । विद्यते लक्षपाकाख्यं,तैलं तद् गृह्यतां पुनः॥७॥ लक्षद्वयं गृहीत्वाऽथ,तेऽप्ययुः साधर्मिक कुत्रिकापणे । अयाचतौषधे तांस्तु, श्रेष्ठयचे किं प्रयोजनम् ॥७॥ तेवोचन् कुष्ठिनः साधोचिकित्साऽऽभ्यां विधास्यते । सोऽ-15
वात्सल्यं वोचजातसंवेगो, गृह्यतामौषधे मुधा॥७९॥ ते दवा व्रतमादाय, स श्रेष्ठी शिवमीयिवान् । वयस्यास्ते तु सामग्री, कृत्वाऽयु: साधुसन्निधौ ।।८०॥ नत्वाऽनुज्ञाप्य तैलेन, सर्वांगं म्रक्षितः स तैः । वेष्टितः कंबलेनाथ, निरीथुः कुमयस्ततः ।। ८१॥ शीतत्वात्तत्र ते लग्ना, निर्यद्भिस्तैस्तु पीडितः । लिप्तच चंदनेनाशु, पुनः स्वस्थो बभूव सः॥८२|| त्रिरेवमाद्यवेलापा, निर्गताः कृमयस्त्वचः। मांस-| गास्तु द्वितीयस्थां, तृतीयस्यां च तेऽस्थिगाः ॥८३॥ कृपालवः कृमींस्तांस्ते, चिक्षिपुर्गोकलेवरे । संरोहण्या च तं साधु, सञ्जीचक्रुश्च तत्क्षणात् ।।८४॥ क्षमयित्वा च नत्वा च, गत्वा च नगरं ततः । चैत्यं चक्रुश्च विक्रीय, तेऽर्धमूल्येन कंबलम् ॥ ८५॥ गृहीत्वा गृहिधर्म ते, पश्चात्कृत्वा च संयमम् । ते षडप्यच्युतेऽभूवनिंद्रसामानिकाः सुराः ॥८६॥ द्वीपेत्र प्राग्विदेहेषु, विजयः पुष्कला
वती । समस्ति श्रीनिवासौकस्तत्र पू: पुंडरीकिणी ।।८७॥ वज्रसेनो नृपस्तत्र, धारिणी तस्य वल्लभा । तत्कुक्षौ वैद्यजीवः स, पूर्व अच्युत्वा सुतोऽभवत् ॥८८॥ स चक्री वज्रनाभाख्य, इतरेऽपि ततश्युताः। बभूवुरनुजास्तस्य, चत्वारोऽपि क्रमादमी ॥ ८९ ।। बाहुः |सुबाहुः पीठोऽथ, महापीठाभिधस्तथा। षष्ठो निर्नामिकाजीक,सारथिश्चक्रिणस्त्वभूत् ॥९०॥ वज्रसेनो जिनो राज्यं, न्यस्य ज्येष्ठसुते व्रतम् । जग्राह ते तु सर्वेऽपि, भोगान् बुभुजिरे वरान् ॥५१॥ वज्रसेनस्य यत्राहि, जिनस्थाजनि केवलम् । उत्पेदे वज्रनाभस्य, चक्रं तत्राहि चक्रिणः ।। ९२।। तेऽन्यदा तु पितुः पार्थ, जगृहु। षडपि व्रतम् । तत्रायो द्वादशांगीभृत् , शेषा एकादशांगिनः ॥१३॥ ॥२२॥ साधूनां भक्तपानाद्यैर्व्यधा बाहुरूपग्रहम् । विश्रामणं सुबाहुस्तु, गुरुस्तानन्वमोदत ।।९॥ ततः पीठमहापीठौ, चक्राते(5)प्रीतिकं
For Private and Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54