Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशा ॥२१॥ EKHETICTIONaomarate वज्रसेनस्य ! चक्रिणः ॥२८॥ पत्न्यां गुणवतीनाम्न्या, श्रीमतीत्यभिधा सुता। देवसंपातमालोक्य, जातिस्मृतिपराऽभवत् ।।१९।। साधर्मिकहा सोचे पूर्व पतिं मुक्त्वा, परिणेष्यामि नेतरम् । ततस्तच्चरितं तां तु, दृष्ट्वा धात्री पटेऽलिखत् ॥६०॥ राज्ञामदर्शयच्चक्रिवर्षग्रंथी समे वात्सल्य युषाम् । तद् दृष्ट्वा वज्रजंघोऽपि, जातिस्मृत्याऽवदत् स्फुटम्।।६॥ चक्रिणाऽथ स सत्कृत्य, श्रीमत्या परिणायितः। विमृष्टः श्रीमतीयुक्तो, ययौ लोहार्गलं पुरम् ॥३२॥ प्राबाजीद्वजसेनोऽथ, राज्यं न्यस्य जिनोऽन्यदा । सुते पुष्कलपालाख्ये, सोऽन्यदा द्विपतां | भयात् ।।१३।। आजूहवत् स्वसृपति, सप्रियं नगरे स्वके । सुतं संस्थाप्य सोऽचालीदंताशरवणाध्वना ॥३४॥ वभाषेऽथ जनोऽत्रा स्ति, दृग्विषाहिकुलं किल । ततः सोऽगात पथाऽन्येन, नगरी पुंडरीकिणीम् ।।३।। अरातयस्ततोऽनेशनसौ श्यालेन सत्कृतः।। । वासरान कतिचित्तत्र, स्थित्वा वजो न्यवर्चत ॥६६॥ जनोऽवोचच्छरवणे, मुनेरेकस्य केवलम् । जज्ञे तत्रामरोद्योता, बभूवुस्तेऽहा योऽविषाः ॥७॥ ऋजुनैव पथा राज्ञा, गच्छताऽथ निजानुजौ । मुनिः सागरसेनाख्यो, मुनिसेनश्च वीक्षितौ ॥६८॥ सप्रियेण प्रणत्यैतौ, भक्ताद्यैः प्रतिलंमितौ। धन्यं मन्यस्ततो राजा, राज्ञी चागानिजं पुरम् ॥६९।। पुत्रेण विषधूमेन, राज्यलुब्धेन तौ हतौ।। मृत्वोत्तरकुरुक्षेत्रेऽभूतां युगलधम्मिणौ ॥ ७० ॥ ततो देवौ च सौधर्मे, त्रिपल्योपमजीवितौ । च्युत्वाऽथ वज्रजंघस, जीवः पूर्व| विदेहगे ।७बच्छावत्याख्यविजये, पुरी याऽस्ति प्रमंकरा । तस्यां सुविधिसूचद्योऽभयघोपाभिधोऽभवत् ।।७२।। (ग्रंथाग्रं ७५००) | जज्ञिरे चास्य रामंत्रिसार्थेशवेष्ठिनां सुताः वयस्याः श्रीमतीजीवः, केशवाख्यसुवणिक्यः ॥७३॥ ते पंचाप्यन्यदा वैद्यसमस्थाः कुष्ठिनं मुनिम् । वीक्ष्य मित्रमभाषत, युष्मानिर्भक्ष्यते जनः ॥७॥ न कस्यचित्तपस्यादेश्चिकित्सा क्रियते किल । स प्राह क्रियते किंतु, मेषजानि न संति मे ॥ ७५ ।। ते प्रोचुर्दबहे मूल्यं, शाघि साध्वौषधानि नः । सोऽब्रवीत् कंबलीरनं, तथा गोशीर्षचंदनम् 16॥२१॥ WOHOROHOROROO For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54