Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य प्रकाश: ॥१४॥ सागरः । दुःखगेहस्य देहस्य, त्यागं कर्तुमचिंतयत् ।।२३३।। तदानीं विश्वसंहारं, विधातुमिव सोद्यमः। समंततोऽपि दुष्कालो, श्रीवनजज्ञे द्वादशवार्षिक: ।।२३४॥ लक्ष्यमूल्योदनस्थाल्या,यदा मिक्षां त्वमाप्नुयाः। तदा सुभिक्षं जानीयास्तद्वितीयदिनादपि ॥२३॥ alस्वामिकथा स्खशिष्यमनुशिष्यवं, श्रुतसारविशारदम् । वज्रसेनाख्यमन्यत्र,विहर्तुं प्राहिणोत् प्रभुः ॥२३६।। युग्मं । चिजहार ततः सोऽथ, शिष्या वजगुरोः पुनः। नाप्नुवंति कचिदिक्षा, भ्राम्यतोऽपि गृहे गृहे ॥२३७॥ ततस्तेभ्यो ददौ सरिः, पिंडमानीय विद्यया। तेऽप्यूचुभगवन् ! इपिंडोऽयं कल्पते न वा ॥२३८॥ विद्यापिंडो धकल्प्योऽयं, जगादेति गुरुर्मुनीन् । साधवोऽप्यभ्यधुर्भोज्यः, कियत्कालमयं प्रभो !॥२३९।। खाम्यूचे द्वादशाब्दानि, भोज्योऽयं यदि वोऽधिकम् । क्षुद्राधा बाधते तद्भो, दास्याम्याहृत्य नित्यशः ॥२४०।। नो चेत्तदा सहान, त्याग देहस्य कुर्महे । ततस्ते शुद्धचारित्रवतिनो तिनोऽभ्यधुः ॥२४१॥ धिक पोषणमिमं पिण्डं, पिंडपोष्यमिमं च धिम्। स्वामिन् ! प्रसीद येनेदं, त्यजामो द्वितयं वयम् ॥२४॥ श्रीवचर्षिः ऋषीन् सर्वानथादाय गिरि प्रति । चचाल जातु मुख्यति, स्वकार्ये सुधियो न हि ॥२४॥ तत्रैकः क्षुल्लकस्तस्थौ, वार्यमाणोऽपिनो यदा। प्रतार्य तं कचिद्भामे, तदाऽऽरोहद्गुरुर्गिरिम् ।।२४४।। गुरूणां मानसेऽप्रीतिर्मा भूदिति विचिंत्य सः । गिर्यधोऽयं च देहं च, व्युत्सृज्यास्थात् समाधिना ॥२४५।। मध्यंदिनार्कसंतापवतीयितशिलातले । विलीनः क्षुल्लको मंक्षु, मृदंगो म्रक्षणं यथा ॥२४६।। सोऽथ योगीच सच्छक्त्या, विहायाग्रेतनी तनुम् । स्वर्गातरतनुश्रेयांस्तन्वंतरमशिश्रियत्।।२४७। तस्मिन् जाते घुसद्धामनयनानयनातिथौ । तस्य विग्रहमानचुर्युसदः प्रोल्लसन्मुदः ॥४८॥ वीक्ष्याथ सुरसंपात, श्रीवत्रं साधवोऽभ्यधुः। स्वामिनी फिमेष गीर्वाणसंपातोऽत्र विलोक्यते ॥२४॥ ॥१४॥ स्वाम्यूचेऽक्षुल्लधी क्षुल्लः, स्वकार्यमधुनाऽकृत । तत्संपतंत्यमी देवास्तदेहार्चाविधित्सया।।२५०॥ तच्चाकर्ण्य सकर्णास्ते, दध्युः क्षुल्लो. MOHARCH For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54