Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra साधर्मिक वात्सल्यप्रकाशः ।।१३।। PHOTOOOOOOOOOK www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्रममंदामोदसुंदरा । प्रांजलिः साह च स्वामिन्!, समादिश करोमि किम् १ || २१६ ॥ खाम्युचे पाणिपद्मस्थं, पद्मे । पद्ममिदं मम । अर्पयेत्युदिते साऽपि तत्तदैवार्पयत् प्रभोः ।। २१६ ।। तदादाय ययौ वज्रो, हुताशनगृहं पुनः । विनिर्ममे विमानं च, तीर्थोन्नतिकृते सुधीः ॥ १७॥ तन्मध्येऽस्थापयत् पद्मं, पद्मादेवीसमर्पितम् । विंशतिपुष्पलक्षाणि तानि तत्पार्श्वतो न्यधात् ॥ २९८ ॥ अस्मापच तदा पूर्व्वसंस्तुतान् जृंभकामरान् । उपातिष्ठन् क्षणात्तेऽपि श्रीवत्रं वज्रिणं यथा ॥ २१९ ॥ ततस्तैस्त्रिदशैः खामी, वृतस्तारैरिवोडुपः । आगानिमेषमात्रेण, तां पुरीं बौद्धदूषिताम् || २२ || आयतिं नभसा वज्रं सविमानामरैर्ऋतम् । संवीक्ष्य सौगताः खल्पसंविदः संबभाषिरे ||२२१|| अहो सातिशयं कीडगू?, दृश्यते बौद्धशासनम् । यत्रायांति सुराः साक्षात्तद् बुद्धाय नमो नमः ॥ २२२ ॥ एवं च जल्पतां तेषां वचोऽगाज्जिनसद्मनि । भूयोऽप्यथोचिरे बौद्धा, मपीधौतानना इव ।। २२३|| अहो अर्हच्छासनेऽभूदियं दैवी प्रभाबना। चिंतितं ह्यन्यथाऽस्माभिर्विधिना त्वन्यथा कृतम् ॥ २२४ ॥ ततोऽकार्युल्लसन्मोदैरर्हदायतनेऽमरैः । स कोऽपि महिमा यो हि, भूस्पृशां गोचरोऽपि न || २२५ ।। ताममर्त्यकृतां वीक्ष्य, शासनस्य प्रभावनाम् । मद्रस्त्यक्तमिथ्यात्वः सप्रजोऽप्याईतोऽभवत् ||| २२६ || विहरन्नन्यद । श्रीमान्, सौनंदेयो गुरुर्ययौ । भूर्भुवः स्वस्त्रयस्यापि दक्षिणो दक्षिणापथम् ॥ २२७ ॥ तत्रापरेद्युर्वचः, श्लेष्मबाधाऽभवद् भृशम् । ततः शुंठीं समानेतुं व्रतिनं कंचिदादिशत् ||२२८ ॥ तेनानीतां च तां शुंठीं, भुक्त्वा भोक्ष्ये इति प्रभुः । न्यधात्कर्णेऽध्यापनादिविवशो व्यस्मरच ताम् ।। २२२ ।। सायमावश्यके तस्य मुखवत्रिकया वदुः । प्रतिलेखयतः शुंठी, न्यपतत् कर्णमूलतः || २३० || खाद्कृत्य पतितां तां च, सस्मार श्रमणाग्रणीः । इहप्रमादिनं धिग्मामित्यात्मानं निनिंद च ॥२३१॥ संयमो हि प्रमत्तस्य, नाकलंकः कथंचन । तद्विना मानुषं जन्म, जन्मिनो हि निरर्थकम् ॥ २३२ ॥ इति स्वामी सनिर्वेदं, संवेगमणि - For Private and Personal Use Only $0%G«O!!!!!!!!OROROK श्रीवज्रस्वामिकथा ॥१३॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54