Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ॥१२॥
DOLOGY
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शय्यातरो द्रुतम् । अध्यारोपि पटे तस्मिन् दुर्दशार्णवपोतके ।। १९६ ॥ सोऽथ संघयुतः सूरिः, समीरण इव क्षणात् । प्राप पापतम:पूषा, पुरीं नाम महापुरीम् ॥१९७॥ तस्यां समृद्धसच्छ्राद्ध संयुतायां सदाऽभवत् । सुभिक्षं प्रायसः किंतु, बुद्धभक्तो महीपतिः ॥ १२८ ॥ तत्रार्हताः सौगताश्च, देवपूजादि चक्रिरे। स्पर्धया श्रावकैर्दुष्टबोधा बौद्धास्तु जिग्यिरे । १९९ ।। यद्यच्छ्राद्धाः पुरे वीक्षांचक्रिरे कुसुमादिकम् । तत्तत् प्रभूतमूल्येन, समस्तमपि चिक्रियुः ॥ २०० ॥ सौगतास्तु कदर्यत्वात्, पुष्पाद्यादातुमक्षमाः । शौद्धोनिविहारेऽभूत्, ततः पूजा तनीयसी ॥ २०९ ॥ वीक्षापन्नास्तु बौद्धास्ते, विज्ञपय्य नरेश्वरम् । सर्वं पुष्पादिकं जैनश्राद्धानां प्रत्यषेधयन् ॥ २०२॥ दानशौंडा अपि श्राद्धाः पुष्षवृंतान्यपि क्वचित् । अर्थैर्न लेमिरे सौख्यमित्र धर्म्मादृतेऽगिनः ॥ २०३ ॥ उपस्थिते पर्युषणावासरेऽईदुपासकाः । बाष्पार्द्रनेत्रयुगलाः, श्रीमद्वज्रमुपाययुः || २०४ || तीर्थापभ्राजनां यांच, बुद्धैर्दुर्बुद्धिमिः क्रताम् । तेऽसै निवेदयामासुः खेदगद्गदया | गिरा || २०५ || धीरा भवत हे श्राद्धा !, यतिष्ये वः सुतेजसे । इत्युक्त्वोदपतद् व्योम्नि, पक्षिप्रभुरिव प्रभुः ॥ २०६ ॥ क्षणेनाप्यगमद्गच्छे|श्वरो माहेश्वरीं पुरीम् । तत्रोत्ततार चैकस्मिन्नारामे रमणीय के ।। २०७ ।। हुताशनाभिधानं तरस्योपवनं तकत् । योऽस्ति चारामिकस्तत्र, मित्रं वज्रपितुः स तु ॥ २०८॥ अकस्मादागतं वज्रं समीक्ष्य तडित ह्वयः । स आरामिक त्युचे, रोमांचितत्रपुर्मुदा || २०९ || मत्पुण्यैः प्रेर्यमाणस्त्वं, स्वामिन्निह समागमः । तवातिथेः किमातिथ्यं तत्र करवाण्यहम् ॥२०॥ सुमनः सुमनोभिर्नः कार्यमस्ति भ वांस्तुताः । प्रदातुमीशितः १ ऽस्मीति प्रत्यूचे तं पुनः प्रभुः || २१ ॥ सोऽप्यूचेऽनुग्रहं धेहि, पुष्पैर्मयि विभोऽन्वहम् । स्युरत्र विंशतिर्लक्षाः, पुष्पाणां स्वाम्यथावदत् ॥ २१२|| प्रगुणीकुरु पुष्पाणि, तावद्यावद्विधाय भोः । कार्यतरमिहायामीत्युक्त्वाऽगाद् हिमव| गिरिम् || २१३|| तदा च देवपूजार्थमवचित्यैकमंबुजम् । श्रीदेव्या देवतागारं, यांत्या श्रीवज्र ऐक्ष्यत ॥ २१४ ॥ ततोऽवंदत सा
For Private and Personal Use Only
HORSHE ONEIGN GHOIGH
श्रीवज्रस्वामिकथा
॥१२॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54