Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाशा ॥१०॥
GHORRORET
साधुवृंदेषु, सर्वेषु प्रश्नयन नृपः । पश्चाद्वंदस्थितं वत्रं, समीक्ष्य प्राणमन्मुदा ॥१५९॥ उद्याने समवासार्षीदथासौ सपरिच्छदः। श्रीवज्र|विदधे च सुधासारमधुरा धर्मदेशनाम्।।१३०॥ श्रीवज्रस्वामिनःक्षीराश्रवलब्धिमतस्तया। धर्मदेशनया राजा, रारज्यत निजे हृदि लाखामिकथा ॥१६॥ देशनांते प्रभु नत्वा, गत्वा च निजसअनि । राजा जगाद राजीनामग्रे वज्रगुरोगुणान् ।।१६२॥ ततस्ता बंदितुं वज्र, भक्त्याऽपृच्छत भूपतिम् । तेनापि प्रेषिता राश्यः, श्रीवजं वंदितुं ययुः॥१६३।। वज्रमागतमाकर्ण्य, जनधुत्याऽथ रुक्मिणी। तमेव चिंतयंत्यस्थादंभोजमिव हंसिका ।। १६४ ॥ द्वितीये दिवसे रुक्मिण्युवाच जनकं निजम् । सनिबंध यथाऽद्यैव, देहि वजाय तात! | माम् ॥१६॥ धनोऽथ तां विवाहार्थ, सर्वालंकारभूषिताम् । अनेकधनकोटीमियुक्तां बचांतिकेऽनयत ।।१६६ ।। तदिनात्पश्चिमे
चाह्नि, वज्रे कुर्वति देशनाम् । सप्रमोदः पुरीलोकोऽन्योऽन्यमेवमभाषत ।।१६७॥ अहो वचस्य सौस्वयं, शृण्वद्भिर्यस्य देशनाम् । | इहापि प्राप्यते मोक्षारस्थासौख्योपमं सुखम् ।।१३८॥ रूपं गुणानुरूपं हि, यद्येतस्मिन् महामुनौ । भवेदुच्येत किंतर्हि, सौरभ्यमिव | कांचने ॥१.६९॥ बजेणापि तदा तत्र, प्रवेशे रूपयात्मनः । शक्त्या संक्षिप्तमेवासील्लोकक्षोभातिशंकया।।१७०॥ भगवानथ विज्ञाय, तेषां भावं मनोगतम् । विश्ववंद्यांहिकमलः, कमलं कांचनं व्यधात्।। १.७१।। कृत्वा स्वाभाविक रूपमनुरूपं सुपर्वणाम् । वनोऽध्यास्त | परब्रह्मा, ब्रह्मेव तत्पयोरुहम् ।।१७२॥ श्रीमदचस्प तद्रूपं, दृष्ट्वा लोकः सविस्मयः । शिरांसि धूनयन् हादेवमूचे परस्परम् ॥१७३।। | अस्यामरकुमाराभ, रूपमेतत् स्वभावजम् । मा भूवं प्रार्थनीयोऽहं, सामान्यं हस्तनं स्वतः ।।१७८॥ तेन रूपेण वचर्षिर्देशनानीरनीरदः । अमंदानंदजननी, विदघे धर्मदेशनाम् ॥१७॥ देशनांते धनश्रेष्ठी, मुनिश्रेष्ठमदोऽवदत् । सद्यः प्रसघ नः स्वामिन्नुहनां
||१०|| मदुद्वहाम् ॥१७६।। उद्वाहानंतरं हस्तमोचने दुःखमोचनः। अनेका द्रव्यकोटीस्ते, प्रदास्ये भवतादिदम् ॥१७७॥ गुरुगंभीरगीरूचे,
DIGHCOOTHERORISTIOHGAR
O
ONS:
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54