Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra साधर्मिक वात्सल्यप्रकाशः ||८|| आजका www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुनयस्तानवंदंत, भक्तिभाजोऽथ सूरिभिः । पृष्टाः स्वाध्यायनिर्वाहं, शशंसुस्ते यथास्थितम् ॥ १२१ ॥ नत्वा भूयोऽपि ते शिष्या, गुरुमेवं व्यजिज्ञपन् । भगवन् ! वाचनाचार्यो, वज्र एवास्तु नः सदा ।। १२२|| गुरुर्बभाषे सर्वेषामेष भावी गुरुः क्रमात् । किंतु मान्योऽधुनाऽप्युच्चैर्गुणैर्वृद्धोऽर्भको ऽपि हि ॥ १२३ ॥ अत एव वयं ग्रामेऽगमामायं च वोऽर्पितः । सुरिर्यथा हि जानीथ, यूयमये शान् गुणान् ॥ १२४॥ नत्वस्य वाचनाचार्य पदवी युज्यतेऽधुना । कर्णश्रुत्याऽऽददेऽनेन श्रुतं यन्न गुरोर्मुखात् ॥। १२५ ।। ततश्च श्रुतसारज्ञः, श्रुतमर्थसमन्वितम् । अध्यापयत् गुरुर्वचं, विधायोत्सारकल्पकम् ।। १२६|| साक्षीकृतगुरुर्वमुनिर्गुर्वपितं श्रुतम् । मातृकापदवत्सर्वं, स जग्राह कुशाग्रधीः ||१२७|| तथाऽभूच्छुतविद्वज्रो, यथा सिंहगिरेरपि । चिरसंदेहभूमीभृद्भेदे मिदुरतां ययौ ॥ १२८ ॥ विहरंतोऽन्यदा सिंहगिरयः सपरिच्छदाः । विहारक्रमयोगेन ययुर्दशपुरं पुरम् || १२९|| तदा चोजयिनी संस्थं, संपूर्णदशपूर्विणम् । आ•चार्यं भद्रगुप्ताख्यं, शुश्रुवुर्जनवार्त्तया ॥ १३० ॥ तत्पार्श्वे पठनायाथ, गुरुर्वचं समादिशत् । वत्स ! गत्वा विशालायां, दश पूर्वाण्यघीष्व हे ||१३१ ॥ उररीकृत्य गुर्वाज्ञामवंतीं प्रति सोऽचलत् । संघाधारस्य तस्यादात् साधुसंघाटकं गुरुः ॥ १३२ ॥ ययावुज्जयिनीं सायं, वज्रोssस्थात्तद्रहिर्निशि । स्वप्नमेनं निशाशेषे, भद्रगुप्तस्तदैक्षत ॥ १३३ ॥ यदद्य पयसा पूर्णः, केनाप्य सत्पतद्रहः । अपाय्यागंतुना तेन, तृप्तिश्च परमाऽऽप्यत ॥ १३४|| प्रभाते तं विनेयेभ्यः, स्वप्नं गुरुाचीकथत् । विविधं तेऽपि तस्यार्थं यथाप्रज्ञं व्यचारयन् ॥ १३८ ॥ गुरुः प्रोवाच नो वित्थ, कोऽप्येष्यति ममातिथिः । स उपादास्यतेऽमत्तः, सर्वं सार्थं श्रुतं सुधीः ॥ १३६ ॥ भद्रगुप्तगुरूणां तु, पार्श्वे वज्रो ययौ प्रगे । तांश्च त्रिचतुरावर्त्तवंदनेनाभ्यनंद || १३७|| गुणिनं जितकंदर्परूपं तं श्रुतपूर्विणः । दक्षमुख्या उपालक्ष्य, परिपवजिरेऽथ ते || १३८|| तैरागमनकार्यं च पृष्टो धनगिरेः सुतः । अध्येतुं दश पूर्व्वाणीत्यूचे वंदनपूर्वकम् ।। १.३९ ॥ For Private and Personal Use Only SINGHGHODINGDO श्रीवज्रस्वामिकथा ॥८॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54