Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः ॥९॥
जिल
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततो वज्रमुनिं तुष्टो, भद्रगुप्तो गणाधिपः । अध्यापयितुमारेमे, पूर्वाण्यादरपूर्वकम् ॥ १४० ॥ अचिरेणापि कालेन, सुनंदानंदनो मुनिः । पूर्व्वाण्यधीत पूर्वीव, दशाप्यध्यैष्ट लीलया ॥ १४१ ॥ यत्रैवाध्येतुमारब्धं, ग्राद्याऽनुज्ञाऽपि तत्र हि । इति स्वस्थमतिर्वज, आपपृच्छे गुरूंस्ततः ।।१४२।। तैचादिष्टः सुनंदासूरागाद्दशपुरं पुनः । पूर्वानुज्ञा कृता तस्य श्रीसिंहगिरिणा ततः ।। १४३ || वज्रस्य विदधे पूर्वानुज्ञायां जंभृकामरैः । दिव्यप्रसूनचूर्णाद्यैर्महिमा महिमांबुधेः ॥ १४४ ॥ समर्प्य समये वज्रमूरेः सिंहगिरिर्गणम् । कृतानशनकम्मी च सत्कर्मा त्रिदिवं ययौ । १४५॥ साधुपंचशतीयुक्तो, वञ्ज्ञोऽथ विहरन् गुरुः । यत्र यत्र ययौ तत्र तत्र ख्यातिरभूदियं ॥ १४६॥ अस्याही रूपमस्याहो, श्रुतं विश्वैकविश्रुतम् । उद्दामो महिमाऽस्याहो, अस्याहो कीर्त्तिरुज्ज्वला ॥ १४७॥ - इतश्च पाटलीपुत्रेऽभवच्छ्रेष्ठी धनाह्वयः । तत्पुत्री रुक्मिणी नाम, रुक्मिणीवातिरूपिणी ॥ १४८ ॥ तस्यैव श्रेष्ठिनो यानशालायामन्यदाऽऽर्थिकाः । तस्थुर्वज गुरोस्तास्तु, व्यधुर्नित्यं गुणस्तुतिम् ।।१४२।। तत्पार्श्वे रुक्मिणी वज्रस्वामिनो गुणसंस्तवम् । रूपं चाकर्ण्य तं मुक्त्वा, नान्यं वरमियेष सा॥ १५०॥ आर्यिकारतां ततः प्रोचुर्भद्र ! मुग्धाऽसि रुक्मिणि ।। नीरागमात्तदीक्षं च यद्वजं त्वं बुवूर्यसि ॥ १५१ ॥ रुक्मिण्युवाच चेद्वज्रः, प्राचाज़ीत्तन्ममापिहि । दीक्षैव श्रेयसे हंत, किं भोगेतं पतिं विना ॥ १५२॥ इतश्च पाटलीपुत्र नगरासन्नमाययौ । क्रमेण विहरन्नुर्व्या, श्रीमान् वज्रगणाधिपः ।। १५३॥ आयांतं वज्रमाकर्ण्य, पाटलीपुत्रपार्थिवः । सपौरः सपरीवारस्तत्कालं संमुखो ययौ ।। १६४ ॥ आयातो वीक्ष्य वज्रपिंवृंदीभृतां तपोधनान् । भूपतिः संशयापन्नो दध्यावेवं स्वचेतसि || १६५॥ सर्वेऽमी जितकंदर्पाः, कंदर्योपममूर्त्तयः । तस्को नामैषु वज्रषियों वंद्यः प्रथमं मया १ || १५६ || अथ स्थित्वा नृपोऽपृच्छद्भगवंतो मुमुक्षत्रः !। आख्यात किमयं वज्रः, किमेषः किमसाविति ? | ॥१५७॥ तेऽप्यूचुः सोऽत्र नो किंतु, तदंतेवासिनो वयम् । राजन्माऽस्मासु तं मंस्थाः क्व खद्योताः क्व चार्यमा १ ।। १६८ ।। इत्येवं
For Private and Personal Use Only
DRDIOGIGIOUGHONGKONG
श्रीवज्रस्वामिकथा
॥९॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54