Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवजखामिकथा साधर्मिकवात्सल्यप्रकाशा ॥६॥ DROIGHCOOHONGKONGKOSHI वसतिं यतयोऽप्यगुः॥२॥ नापात् स्तन्यं व्रताकांक्षी, धन्यो धनगिरेः सुतः । प्रवाज्य सूरिभिः सोऽथ,मुक्तासाचीप्रतिश्रये ।।८३॥ शिवशम्मैकसानंदा, सुनंदाऽपि समाददे । श्रीसिंहगिरिपादांते,लोकद्वयहितं व्रतम् ।।८४॥ वज्रोऽधीयानसाधीभ्यः, शृण्वन्नेकादशापि हि । अंगान्यनंगमातंगमृगेंद्रोऽध्यैष्ट सुष्ठधीः ।।८।। आर्यकोपाश्रयादष्टवर्को वजो महर्षिमिः। हर्षफुल्लक्षणांभोजैरानिन्ये स्वप्रतिश्रये ॥८६॥ अन्यदोजयिनी सूरिसिंहः सिंहगिरिर्ययौ । ववर्ष चाव्यवच्छिन्नधारं धाराधरस्तदा।।८७॥ अथ वज्रमुनेः पूर्वसंस्तुतैर्जुभकामरैः । वज्रसत्वपरीक्षार्थ,वणिगरूपानुकारिमिः ।।८८। विकुचितमहासाथैः,स्थितप्राये धनाधने। गुरुः सिंहगिरिभक्क्या,मिक्षार्थ तैय॑मंत्र्यत | ॥८९।। युग्मं । वृष्टिर्नास्तीति विज्ञाय, गुरुणा करुणावता। बालर्षिः प्रेषितो बज्रो, विहत निर्गतस्ततः॥९०|सूक्ष्मवृष्टिं ततो वीक्ष्य, वजो निववृते द्रुतम् । रुद्धाऽथ सर्वथा वृष्टिमाझ्यत पुनस्तु तैः॥९॥ तेषामथोपरोधेन,वर्षाभावेन चागमत् । सौनंदेयस्तदावासमीर्यासमितिसंयुतः॥१२॥ भक्तादि दित्सया तेषु, सुमनस्मृत्थितेषु सः। उपयोगमदाद् द्रव्यक्षेत्राद्यैरेषणोद्यतः॥२३॥ कूष्मांडायमिदं द्रव्यं, क्षेत्रं चोजयिनी पदः । कालो वर्षागमो भावोऽनिमेषाक्षादिकस्तथा ॥९॥ तन्नूनं देवपिंडोऽयं, यतीनां नहि कल्पते। इत्यना दाय तद्भिक्षा, वनस्वामी न्यवर्तत ॥९॥ ततस्ते मुदिताः स्वीयवृत्तांतख्यानपूर्वकम् । विद्यां वैक्रियलमध्याख्या, ददुर्वज्रमहर्षये 2॥९६॥ ज्येष्ठे मासेऽन्यदा वज्रो, बहिर्भुवि गतः मुरैः । नैगमीभूय तैर्भूयो, घृतपूरैय॑मंत्र्यत ॥९७।। सदोपयोगयुग वजो, देव पिंडं च पूर्ववत् । विज्ञाय नाग्रहीत पिंडग्रहणे पंडितो हि सः ॥१८॥ ततस्ते पूर्वमित्राय, दवा वज्राय भक्तितः । आकाशगामिनी विद्या,खस्थानमगमन् सुराः ।।१९।। सुस्थिरैकादशांगोऽसौ,यद्यत् पूर्वगतायपि । अपूर्वप्रतिभोऽश्रीपीत्तत्तजग्राह लीलया।।१००। पठेति स्थविराः प्राहुर्यदा वत्रं तदा च सः। उद्गुणत्रस्फुटं किंचिच्छुश्राव पठतोऽपरान् ।।१०१॥ अपरेयुर्दिवामध्ये, भिक्षार्थ मिक्षवो ययुः। SCOUGHOOMORRORRHOTara For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54