Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य-15 श्रीवनस्वामिकथा प्रकाशः ॥२॥ तिग्मरश्मिः । योगप्रभावद्रुममेघकल्पश्चिरं विजहे समितः पृथिव्याम् ॥३३॥ -इतश्च वज्रस्तत्रस्थः, क्रमाजज्ञे त्रिहायनः । तदा च धनगिर्याद्यास्तत्राभ्येयुर्महर्षयः॥६४॥ तेभ्योऽत्यर्थ सुनंदा सा,ययाचे तं कुमारकम् । नाप्पयंस्ते त्वथो राजकुलेऽभूद् व्यवहारकः॥६॥ तत्र भूपस्य सव्येन, सुनंदा समुपाविशत् । श्रीसंघस्त्वपसव्येन, यथास्थानं च पूर्जनः॥ ६६ ।। राजा स्वांके व्यधाद्वजं, विचार्यैवं ततोऽवदत् । येनाकारित आयाति, तस्य स्यात् खल्वसौ शिशुः॥६७|| मेनाते नृपनिर्णीतं, तचौ पक्षावुभावपि । ऊचतुश्चात्र का पूर्ववामेनमाह्वातुमर्हति?॥६८॥ अथाचचक्षिरे पौराः, साधूनामयमर्भकः। चिरं संघटितस्नेहो, नातिलंघेत तद्वचः ॥३२॥ मातैवाहातु तत्पूर्व, यस्माद्दुष्प्रतिकारिणी। नारीति सच्चहीना च, राजाऽप्येवममन्यत ॥ ७० ॥ सुनंदाऽथ शिशु क्रीडनहस्तिहयादिभिः। भक्ष्यभेदैश्च तं बालं, पालोभयन् मुहुर्मुहुः ।। ७१।। जनन्या उपकाराब्धेः, पारीणः स्थान कोऽपि ना। एवं जानन्नपि सुधीर्वत्रो दध्याविदं हृदि ।।७२|| श्रीसंघमपमन्ये चेन, मातुर्मोहेन मोहितः। भविष्यामि तदाऽहं स्वनंतसंसारिकः खलु ॥७३॥ वज्रो वज्रदृढस्वांतस्ततोऽसौ मातृसंमुखम् । मनागपि निजस्थानानाचालीच्छैलनिश्चलः ॥७४॥ राज्ञाऽथ प्रेरितो देतयुति विद्योतिताधरः । रजो. हरणमुत्क्षिप्येत्यूचे धनगिरिर्मुनिः।।७।। चेद्वते व्यवसायस्तेऽशुभकर्मरजोहरम् । तद्रजोहरणं धर्मध्वजमादत्स्व मेऽर्भक! ॥७६|| वज्रस्तदेव तातस्योत्संगमागम्य शुद्धधीः। तद्रजोहरणं मूर्तिमंतं धर्ममिवाददे॥७७॥ जयताच्छ्रीमहावीरशासनं भवनाशनम् । इति लोकप्रघोषोऽभूद्रोदः कुक्षिभरिस्ततः॥७८॥ प्रम्लानवदनां भोजा, हिमाव सरोजिनी । निरानंदा सुनंदा तु, दध्यावे मनस्विनी ॥७९॥ भववासादितो भीती, शार्दूलाविव पावकात् । परिव्रज्यामुपादत्तां, मम भ्रातृपती पुरा ।।८०॥ सांप्रतं त्वकोऽप्येष, मत्पुत्रः प्रव्रजिष्यति । तन्ममापि व्रतं श्रेयो, निःश्रेयसपदप्रदम् ।।८१|| आत्मनैव विचि यै, सुनंदा स्वगृहं ययौ। साऽऽमोदा वज्रमादाय, PakoraGHOSPONGEORGIC ॥ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54