Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशः ॥३॥ श्रीवज्रस्वामिकथा GHOOHORONGHIRONGO PRACHARTR र्धनगिरिर्जगौ । करिष्येऽहमिति त्वं तु, पश्चाचापं ब्रजिष्यसि ।।२५।। मा कार्षी सर्वयेदृक्ष, कुरुषे चेत् कुरुष्व तत् । कृत्वा तु साक्षिणः पश्चान्न होनं लप्स्यसे पुनः ॥२६॥ विधाय साक्षिणः साऽथ, निर्विण्णा तं कुमारकम् । मुनेः समार्पयत् सोऽपि, मूर्त पुण्यमिवाददे ॥२७॥ पात्रबंधेन तं दधे, गुणपात्र प्रयत्नतः। सद्विवेकाभिरामोऽथ, विरराम स रोदनात् ॥२८॥ अथार्यसमितेनायं, ययौ घनगिरिर्मुनिः । तस्य बालस्य भारेण, नमद्वाहुरुपाश्रये ॥२९॥ तमीक्षित्वा गुरुः प्रोचे, मिक्षाभारं ममार्पय । भूरिभारभराक्रांतं, | विश्रामय निज भुजम् ।।३०।। कात्या मारकुमारामं, कुमारं सोऽथ यत्नतः। गृहीत्वा तं गुरोर्हस्ते, न्यासीकृतमिवार्पयत् ॥३१॥ अनंसीदंजलिः क्षिप्रं, तारेण गुरोरपि । कृपालोजगदाक्रष्टुमिव संसारगर्ततः ॥३२।। ततः सविस्मयः साधुमूचे वाचंयमोत्तमः। बज्रवद् गुरुभारोऽयमहो धर्तुं न पार्यते ॥३३॥ तीर्थाधारो हि भाव्येष, नृरत्नं तेन बालकः। रक्ष्यो यनेन यद्रत्नं, प्रायोऽपायपरायणम् ॥३४॥ इत्युक्त्वाऽर्यत साध्वीना, पालनाय स मूरिभिः। अदायि बज इत्याख्या,वजसारस्य तस्य तु ॥३६॥ तं बालक बतिन्योऽपि, गत्वा शय्यातरौकसि । संघाधारोऽयमित्युक्त्वा, पालनायार्पयंस्ततः॥३६।। शय्यातयोऽपि बालं ते, बालचापलवर्जितम् । अधिकं स्वखपुत्रेभ्यः, पश्यंत्योऽपालयन मुदा ॥३७॥ अचिकीर्षीत् स बालोऽपि, किंचिन्मूत्रादिकं यदा। तदा तदाऽकरोत् | संज्ञा, मुस्फुटां स्फुटपाटवः ॥३८॥ मुनंदापि तमालोक्य, नेत्रकैरवशीतगुम् । शय्यातरेभ्योऽयाचिष्ट, मत्पुत्र इतिभापिणी ॥३९॥ जानीमहे न ते मातृसंबंधममुना सह । गुरूणां कित्वसौ न्यास, इति तसै न ते ददुः॥४०॥ महताऽथोपराधेन, सा तेषामेव मंदिरे। आगत्य स्तन्यपानादि, ददावाशावशंवदा ॥४१॥-अधाचलपुरे कन्यावेण्णाकूलकषांतरे । अवात्सुस्तापसाः केचित् तत्रैका पादलेपवित् ॥४२॥ स नित्यं पादुकारूडा, पादलेपा जलेऽपि हि । सलवत् संचचारोच्चैर्जनयन् विस्मयं जने ॥४शा यारक्षो दर्शनेऽस्माकं,। ONHONG For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 54