Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाश: ॥२॥ श्रीवजस्वामिकथा ROSONIGROKHOROSOTala का देयाऽहमिति मातरम् ॥६॥ प्रार्थयित्वा ततोऽत्यर्थ,धनो धनगिरेर्ददौ । सुनंदां सोऽप्युपायंस्त,पित्राग्रहवशंवदः ।।३।। भ्राताऽऽयसमितो नाम,सुनंदायाः पुराऽग्रहीत् । पारिवाज्यं जगत्पूज्य,पार्थ सिंहगिरेगुरोः॥७॥ प्रियां धनगिरिभेजेऽन्यदा ब्रह्मप्रियोऽपि हि । बलीयोsवइयवेद्य हि,कर्म भोगफलं खलु।।दा इतश्चाष्टापदे पुंडरिकाख्यं गौतमर्षिणा प्ररूपितं पुरा येनाध्ययनं यवधारितम् ॥९॥ श्रीदस्योतरदिक्पस्य,सामानिकसुपर्वणः।सुनंदायास्तदा कुक्षौ,प्रच्युत्यावततार सः॥१०॥ युग्मं ।। ज्ञात्वा धनगिरिर्गुब्बी,गर्भोऽयं ते द्वितीयकः। भावीत्युक्त्वा खयं दीक्षा, सिंहगिर्यतिकेऽग्रहीत् ।।११।। जगदानंदकालेऽथ, सुनंदाऽसूत नंदनम् । अनेकगुणकल्पद्रुप्रादुर्भावकनंदनम् ||१२|| आयातः सूतिकागेहे, प्रतिजागरितुं तदा । सुनंदायाः सखीलोकस्तं दारकमदोऽवदत् ॥१३॥ हे जात ! यदि ते तातस्तदा नादास्सत व्रतम् । अतुच्छमुत्सवं नूनं, तदद्याकारयिष्यत ॥१४॥ बालोऽप्यपालधीः सोऽथ, तच्छृण्वन् कर्मलाघवात् । ईहापोह वि| तन्वानो, जातिस्मृतिमवाप सः ॥१५॥ कथं व्रताय मां माता, मोक्ष्यतीति विचिंत्य सः। रोदनं कर्तुमारेभे, क्रोडस्थोऽपि दिवानिशम् ॥१६॥ एवं च रुदतस्तस्य, मासाः षडतिचक्रमुः। सुनंदाऽप्यतिनिर्वेदमासदत्तेन सूनुना ।। १७ ॥ तदा च तत्र कामेभसिंहः सिंहगिरिगुरुः । आययावार्यसमितधनगिर्यादिसंयुतः॥१८ानत्वाऽथ धनगिर्यार्यसमिती मुनिनायकम् । पप्रच्छतुर्यथा ज्ञातीनिच्छावो वीक्षितुं प्रभो ! ।।१९।। तयोश्च पृच्छतोदृष्ट्वा, शकुन शुभसूचकम् । जजल्पानल्पसं वित्तिरेतसिहगिरिगुरुः ॥२०॥ लमेयाथां सचित्तं| वाऽप्यचित्तं वाऽद्य यद् युवाम् । तदादेयं ततस्तौ तु, प्रतिपद्य गुरोर्वचः ॥२१॥ भिक्षाचर्याप्रविष्टौ तौ, दृष्ट्वाऽन्या योषितोऽभ्यधुः। पित्रेऽमुं दारक दवा, सुनंदे ! पश्य कौतुकम् ।।२२।। क्रमेण विचरती तौ, सुनंदागृहमीयतुः। सुतमादाय सोत्थाय, निरानंदा:ब्रवीदिदम् ॥२३॥ अहमुद्धेजिताऽश्रांतं, रुदताऽनेन मनुना। ततो मे कृतमेतेन, गृहाणेमं खमंगजम् ।।२४।। स्थैर्यनिर्जितगीर्वाणगिरि जाIGHCOMGHAGHEIGHऊम ॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 54