Book Title: Sadharmik Vatsalya Prakash Author(s): Devendrasuri Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir माधर्मिकवात्सल्यप्रकाश श्रीवज्रखामिकथा GOATORGलाव त्सल्यप्रकाशः। साहम्मियाण वच्छल्लं, कायव्वं भत्तिनिन्भरं। देसियं सचदंसीहिं, सासणस्स पभावणं ॥१९९॥ समानः-सदृशो धर्म:-अर्हच्छासनं येषां ते साधम्मिकास्तेषां, वात्सल्य-वस्त्रानपानाद्यैः सन्माननं कर्तव्यं भक्तिनिर्भरं-बहुमानसारं, नतु कीाद्यर्थ, कस्माद्धेतोरित्यत आह-देशितं सर्वदर्शिमिः शासनस्य प्रभावनां,अनंतरदृष्टांतदर्शनद्वारेणेति । तथा चाह महाणुभावेण गुणायरेणं, वयरेण पुर्दिव सुयसायरेणं । सुयं सरंतेण जिणुत्तमाणं, वच्छल्लयं तेण कयं तु जम्हा ॥२००॥ महानुभावेन-क्षीराश्रवादिमहालब्धिप्रभावयुक्तेन गुणाकरेण-अलुब्धत्वादिगुणनिवासेन बजेण-श्रीवजस्वामिना पूर्वमिति ऐदंयुगीनजनापेक्षमुक्तं,श्रुतसागरेण-दशपूर्वपयापारावारकल्पेन श्रुतं-जिनोत्तमानां आगमं 'साहमियवच्छल्लंमि उज्जुये त्याद्यर्हद्वचनं । स्मरता, यस्मात् तेनापि साधर्मिकजनवात्सल्यं दुर्भिक्षाद्यापदुद्धरणरूपं कृतमित्यक्षरार्थः। भावार्थस्तु ज्ञातगम्यः, तच्चेदं-इहैव भरतक्षेत्रेऽधिज्यीकृतधनुर्निभे । श्रिया खर्देशदेशीयेऽवंतिदेशोऽस्ति विश्रुतः।।१।। तत्र तुंबवनामिख्यं,विद्यते सनिवेशनम् । श्राद्धो धनगिरि स्तत्र,महर्द्धिः श्रेष्ठिभूरभूत्।२।। स सुधीर्वर्तमानोऽपि,वयसि स्मरवल्लभे ।नावांछीद्वल्लभां कर्तुं,व्रतमिच्छुः सुदुर्लभम्।।३।। यत्र यत्र तदर्थ तत्पितरौ वव्रतुः कनीम् । तत्र वत्र व्रत लास्यामीत्युक्त्वा स न्यषेधयत्।।४।।धनपालमहेभ्यस्य,सुनंदा नंदनाऽन्यदा । ऊचे धनगिरेरेव, HOTOHOGIGHOOGHOROLOG For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 54