Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 320
________________ आगम भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], नियुक्ति: [२७५-२८४], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२३] (०१) प्रत वृत्यंक [२२६गाथा श्रीआचागुणाधिकारी अणुयत्तति-जस्सित्पीओ परिषणाता जतो जेसि वा दुविहाए परिणाए जाणणापरिणाए पचक्खाणपरिणाए। रांग सूत्रय, जाणणाए 'एता हसति च रुदंति च अर्थहेतु' बितियाए पडिसेहेति सव्वं अढविहं कम्म आवहंति एवं पेक्खित्ता, एवं सेसेवि ज्ञादि चूर्णिः अस्सवे, परिहरियं वा जहाय, एतं मूलगुणे परिहरितं वा, तं चेव उत्तरगुणेवि, जेण भण्णति--आहाकडं न से सेवे (५९) ॥३०८॥ जति कोति निमंतिम अअ अम्हंतणए मुंजसु गेहे अहं ते साधयामि भोयणं, तं एवं अहाकडं तमाहाय मणसीकृतं, जोवि अपुच्छिXN | पिउवणखंडे हिंडंतस्स दाहामि तंपि अहाकडं, सबसो कम्मुणा य अदक्खु सव्यस्स इति सवभावेण ण लेमुद्देसेण, किमिति, नणु कम्मुणा कम्मबंधो अदक्खुति, अत एव दृष्टं भवति-जं पावं न सेविअति, जेण आहाकम्मेण भुत्तेण, एवं सर्व अविसोधिकोडि बजेतब्ब, जं किंचि पावगं भगवं जमिति अणुदिट्ठस्स, जं च आहारिमं असणपागखाइमसाइमं वा, पावगमिति असुद्धं विसोधिकोडीए वा, तहा आहाकम्मं च बजेहि सेस उग्गमदोसेहिं उप्पारणदोसेहिं एसणादोसेहि य, तं अकुछ वियर्ड मुंजित्ता अकुव्वं सतं अन्नेहिं पावयं जोवि सो कोई आगताए पेहाए उबक्खडेज आगतस्स दाहामि तंपि नाणुमोदेति, यदुक्तं भवति-न | गेहाति तेण अणुष्णा ण भवति, अहवा पापगमिति मंसमञ्जमादि, तत्थ अकुव्वं ण असति, जं च अण्णं संजोयणादिपमाणइंगा-10 लधूमणिकारणादि आहारअस्सितं पावं तं अकुछ, तहा य चेव सुरुसुरादिपावं अकुछ, विगतनी विगई, एवं पागगमवि चाउ-11 लउण्डोदगसोवीरगादिपगारो, अतिकंतं चायी, जं भणित-भुक्तं वा, भणितं आहारविधाणं, इदाणि उबहिं युबति, सो य दुविहो-IN वत्थं पतं च, जतो बुबति-णो सेवह य परबत्थं (६०) जंतं दिव्वं देवाइ संपवयंतेण गहितं तं साहियं वरिसं खंवेणं चेव ॥ धरितं, णवि पाउयं, तं मुइत्ता सेसं परवत्यं पडिहारितमवि ण धरितं वा, केइ इच्छंति-से बत्थं तस्स रात् , सेसं परवत्थं, जं गाहितं ॥३०८॥ १-२३] दीप अनुक्रम [२६५21 पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [320]

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399