Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०१)
प्रत
वृत्यक
[१७२
१७३]
दीप
अनुक्रम
[५०६
५०७]
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [६], उद्देशक [-],निर्युक्ति: [३२५], [वृत्ति अनुसार सूत्रांक १७२ - १७३]
श्री आचा रंगसूत्र
चूर्णि ।।३७२ ।।
सिया मेरा, आमज्जेज वा पमज्जेज वा एकसिं पुणो पुथो, सादिजणा करायेति करेता वा ण वा करेंते समणुजाणेज, समणुमोदणा परियाइक्खिजा, मक्खणा उचलणधावणा आलाचगसिद्धा, पहा पदा फुसिता कोविता अलतगं गिव्हंति, एवं कारवि, एवं कार्यसि वर्ण गलगंडादि, अरतीओ अंधारईओ, अमियाओ अरिसाओ, पिलगा भगंदलं, अपानप्रदेसे सत्थेण अच्छिदणा विच्छिंदणा, सीतोदगादि उच्छोलणा, तेल्लादि आलेवणा, जतो उठवणं जाते उट्ठविजति उद्यचितो य सज्जति, पालुंकिमितो भगंदलाओ, कुच्छ किमिता गंहलगा किमिया य, से से परो दीहाओ सिहा अग्मगाई कम्पेति छिंदति संबद्वेति समारेति, कष्णाणि अच्छमणं कनवं पदंसेयब्वं सेओ प्रस्वेदो, जल्लो कमदो मलो, पायवो रुक्खो, रेसो चैव पाणिस्स पंको भवति, अनंतरं पुण आगंतारे कोउच्छंगो, एगम्मि जुष्णगो उक्खि ते, पालियको दोसुवि, अणुफासगं थोत्रं पातुं पच्छा दंसणं, एवं अणुदालपि, मूलाणि वा, पाहणाओ, कमाणि सुद्वेण बडबलेण विजामंतादिना, तम्हा अपडिकम्मं सरीरेण दोषव्यं किं कारणं १ जेण तिमिच्छा, एवं रसाणीए पचंति, पर्यंति भाणवा, पचति पूर्वकृतेन कर्मणा, ते पचमाणा अन्योऽन्यपि संतापयंति, यदुक्तमातापयंतीत्यर्थः इति साम्प्रतं पात्रंति, तेवि एति एयंति अनंतगुणं कदुगविवागं कम्मं एति करोत्यस्मिन्निति कट्टु एतेचि कर्तारं एति कर्म्म, कट्टु कडाणि वेदेति कृत्वा च कृदानि च वेदेति कर्माणि कम्मं इत्यर्थः, वेदणं चिरं कारए वा एस, वेदणया वेदणापि विदार्यतो विगतो भवति कर्मणां ते पच्छा प्रकृतिपुरुषेश्वरनियतवादीनां विगमनं विविक्तिः, अथवा कृत्वा यदुक्तं भवति फुमति च, तम्हा संपयं ण करेमि दुक्खं । छहं सतिक समाप्तमिति ॥
अण्णमण्ण किरिया दो सहिता अष्णमण्णं पगति, ण कष्पति एवं येव, एयं पुण पडिमा परिवण्णाणं जिणाणं च व
सप्तनतकाः
[384]
॥ ३७२ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०१] अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : द्वितीया चूलिकायाः सप्तमा सप्तसप्तिका 'अन्योन्य क्रिया-विषयक'
Loading... Page Navigation 1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399