Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 394
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [४], अध्ययन H, उद्देशक नियुक्ति: [३४२-३४६], [वृत्ति-अनुसार सूत्रांक १७९/गाथा: १-१२] चूर्णिः प्रत वृत्यक [१७९] बीमाचा- आहु-उक्तवान् तीर्थकरो ओह सलिल अपाग्ग-यस्य पार न गम्यते, कस्य ?-महासमुद्रस्य, अहवा महासमुद्र इव भुपाहि 0 विमुक्यगंग मूत्र D| दुत्तरो एवं संसारो दुचरो अणुपातेणं, अधस्तं परिजाणाति दुविहाए परिणाए जेण उनाएण उत्तरिजति, जाणित्ता य करेति स ध्ययन पण्डितः स मुनिः स ओहंतरः स चांतकरति उच्यते, अन्यच्च जहा य बद्रा (१४६५) जेण प्रकारेण जह रागादिमिः समतीता ॥३८२।। तिणि तु इह मनुष्यलोके, केन बद्धा?-कर्मणा, के नहा ?, पया नाम जीवा, जहा बद्धाणवि परो वेरमणायैस्तपसंजमेण वा, अहा तहा यथातधत्वेन बंधमोक्षं ज्ञात्वा कृत्वा च स अंतकड इह उच्यते । तस्यैवंगुणयुक्तस्य इममि लोए (१४७९) परमपदो इमो || लोगो माणुस्सभवो परो देवलोको उभए वा इद्दलोगे परलोगे, उभए वा बंधनं कर्म तत्तस्य न विजते किंचिदपि, पच्छा तस्स | वोच्छिण्णस्सऽयंधणस्स किं भवति ?, उच्यते-से हु निरालंबणः आलंवर्ण-सरीरं अमरीर इत्यर्थः, न कर्म तस्मिन् प्रतिष्ठितं सो चा कर्मसु पसत्था, तस्स को गुणो भवति, उच्यते-कलंकली संकलेया भवसंततिः आउगकम्मसंतती वा, पवंचो हीणमध्यमोत्तमपदा भूत्यत्रीनपुंसकपितापत्रमादी नटवत् कलंकलीभाव एवं प्रपंचः तस्मात्कलंकलीभावप्रपंचाद्विमुच्यते पुमान वा, प्रकामा मुच्यते विमुच्यतेति, निवाणं गच्छंतीत्यर्थः, वेमिति न मयं तीर्थकर उपदेशान् आचार्यसुधर्मो ब्रवीति, अथवा भगवान् श्रीव Mमानस्वामीति, अथवा अस्य पृतार्थस्य अयममिसंबंधो तस्थाकर्मचारिणोपसंपन्नस्य चतुर्थचूलोपचारिणः प्रमादाचरित पंचमी AVमाहूणो मन्यते स्थिती, शेषं तदेव ।। इति आचारानन्यूर्णिः परिसमाप्ता। प्रत्नानामप्यादर्शानामशुद्धतमत्वात् कृतेऽपि यथामति शोधने न तोषः, परं प्रवचनमक्तिरसिकता प्रसारणेऽस्याः प्रयोजिकेति विद्वद्भिः शोधनीयैपा चूर्णिः, क्षाम्पतु चापराधं श्रुतदेवीति । गाथा: १-१२ दीप अनुक्रम [५४१५५२] | पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: आचाराङ्गसूत्रस्य जिनदासगणि विहिता चूर्णि परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किचित वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com., M.Ed., Ph.D., श्रुतमहर्षि) [394]

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399