Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०१)
प्रत
वृत्यंक
[१७९]
गाथा:
१-१२
दीप
अनुक्रम
[५४१
५५२]
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [२.], चुडा [४], अध्ययन [-], उद्देशक [-], निर्युक्ति: [ ३४२-३४६], [वृत्ति अनुसार सूत्रांक १७९ / गाथा: १-१२ ]
श्रीजाचा रांग सूत्र
चूणिः
||३८१ ॥
| तेण अगंनजिणेण ताइणा, महगुरुनि दुःखं ते घरे महब्बते, गुरु च महागुरुं णिस्सीकरेति, खड़तेति यदुक्तं भवति, कहं ? क्षपणकरा उदीरिता प्रेरिता, जहां तमेव तेऊत्तिदिशं तमं अंधकारं तेउ आदिचो, तिदिशि उहूं अहे तिरियं, जं च तमं नाशयति प्रकाशयति च एवं ते महात्रता प्रकाशाः। किंच सितेहिं भिक्खु (१४२* ) सिता चदा अष्टविधेन कर्मणा, अहवा तिहिं पासेहिं, असितो गियासनिग्गतो कर्मखचणञ्जतो वा, संमं बजे परिव्रजेति असजमाण इति कस्मिन् है, इत्वीसु, इत्थी गुरुयतरा, मूलगुणा हिता, उत्तरगुणा- जहेज पूयणं पूर्ण लकारः, स एवं मूलगुण उत्तरगुणावस्थितो ण इहलोगपरलोगणिमित्तं तपः कुर्याद्, जहा इहलोगनिमित्तं धमिलो परलोगनिमित्तं भदत्तो, अणिस्सिते अनासृतः इहलोगं, परलोगं-इदं ण परलोगं, तहा परं कामं एवं गुणजुत्तो ण मिजति ण भरिज कामगुणप्रत्ययिकेन कर्म्मणा, न वा मूर्च्छति, अहवाण विजतेजो हि जहिं वरति सो तहिं विजते दृश्यते, नहा विमुक्तस्य (१४३) द्रेण प्रकारेण मुक्तस्य परिष्णा-ज्ञानं परिण्णा चरतीति | परिष्णचारी तस्त्र परिनाचारिणः, घितीमतो धृतियुक्तस्य दुःखं परीसहोवसग्गो तं खमिति अहियासेति सहति तस्य दुक्खक्षमस्य कस्य :-भिक्षुणो, किं भवति ? उच्यते-विमुधति (विमुज्झइ) निडति मलं कम्मरयं वा पुरे भवे कडं पुरेकर्ड असंजमेणं, कह - विसुज्झति १, समीरितं रूपं सम्यक् ईरितं प्रेरितं इत्यर्थः, रूप्पं समलं किहो सो अग्गिणा तावियस्स फिडत (१४४०) सच्चेवंगुणजातीओ यो भिक्षुः कस्मिन् च व्रते परिज्ञानसमए-ज्ञानोपदेशे वर्त्तते, उक्तं च- "ज्ञातागमस्य हि फलं०" निरासंसः आसंसा प्रार्थना, सा च इद्दलोगे परलोगे वा, तत्र प्रार्थयति, आरते उवरतः मेहुणा चरे-बिहरे, यः एवं चरेत् स कर्मभ्यो विमुच्यते, कहं ? भुजंगमे, भुजंगमः सर्पः जीर्णत्वचं जहा त्यजेत्, दुहसेआसंथारा संसारा विमुच्यति, क्रः, माहणः जमाह ओहं (१४५*)
विमुक्तयध्ययनं
[393]
॥३८१॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :
Loading... Page Navigation 1 ... 391 392 393 394 395 396 397 398 399