Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 391
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [४], अध्ययन H, उद्देशक नियुक्ति: [३४२-३४६], [वृत्ति-अनुसार सूत्रांक १७९/गाथा: १-१२] (०१) वृत्यक श्रीआचा-10 संबंधो-एयाओ भावणाओ भावेतस्स कर्मविमुक्तिर्भवति, अहया इहवि भाषणा एव तस्स अणुयोगदारविभासा, अधिगारो विमुक्त्यरांग सूत्र- य से पंच अणिचे पथए रुप्पे गाहा (३४५) जो चेव होइ मोक्खो (३४६) कंठयं, णवरि णिक्खेको दश्वमुत्ति जो जेण ध्ययन चूणिः प्रत दव्वेण विमुञ्चति यथा निगडेविमुक्तः, भावविमुनी कर्मक्षया, स च भावणाजुत्तस्स, ताओ य इमाओ भावणाओ अणिचतादी, ॥३७९॥ अणिचमाचासमुति जंतवो (१३६ सू०) माणुस्सं वासं सरीरं वा अणिचं, अहवा सव्य एवं संसारवासो अणि, उति प्राप्नुवन्ति, जंतबो जीवा, लोइया पासितुं सोचा समिच जाणेतु, इतरकालीयं इतरं, मभिवि अणिचते, जहा देवाणं चिरकालदुिईणं | [१७९] ण तहा मणुस्साणं आउं, इदं तु अल्पकायस्थितियं संसारं च कदलीगर्भणिस्मारं ज्ञात्वा तस्मादयस्थे(व्युत्सृजेन् ), जे तु विष्णुविद्वान् , अकरणं, अकारणबंधणं, तं तु इत्थिगा गिह वा, किं एतदेवमिति ?, उच्यते इदमन्यत्-अभीतो परीसहोवसम्गाणं, आरंभो| परिग्गहनिमिनं भवति, आरंभपरिम्गहो अतस्तं आरंभपरिग्गहं न कुर्यात् , छड़े चए वोसिरे इत्यर्थः, एवं सेसनता अधिगता । तं | गाथा: च एवंगुणजातीयं जहा पस्साहि अत उच्यते-तहा गतं भिक्खुम (१३७६) जहा तित्थगरगणहरा गता तहा गतः, तंजहा | कहं ?, उच्यते, भिक्ई अगंतेहिं चरित्तपञ्जवेहिं संजतं, जायजीवं संजयं वा, अपोलिसं असरिसं नाणादीहि ३ अन्नउत्थियादीहिं १-१२ | वा असरिसं, चिण्हचिट्ठ-सचरितं, एसणंति एसमाणं एसणं, कस्स? मोक्खमग्गस्स संजमस्स वा, तुदंति 'तुद् व्ययने' केण | तुदंति ? वायाहि अभिभवंता अभिवं, नरा मणुस्सा, जहा सरेहिं संगामगतं कुंजरं जोद्धार अभिद्रचंता तुदंति एवं तं भिक्ष | गारा अपंडीयाहिं तुदंति, जहा कोलियचमारा अलसगसामाइगा गहवति, दरिदा एते पबहता, तहाविहैण (१३८*) तहापगा रेण, जणेण बालजनेनेत्यर्थः, हीलते जिंदप, कई हीलेति? सदफासेति स इति णिदेसे स मिक्स् , अहया सह सद्देहिं फासा सपहारा अनुक्रम [५४१५५२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: | चतुर्था चूलिका- "विमुक्ति” दीप ३७९॥ [391]

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399