Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक नियुक्ति: [३२७-३४१], [वृत्ति-अनुसार सूत्रांक १७५-१७९]
(०१)
विमुत्त्यध्ययन
चूर्णिः
प्रत वृत्यक [१७५१७९]
श्रीआचा- चिट्ठिज वा जाव पताविज वा, तिन्नि रागादि तिदोसा, धमिए अह एगो साहमिउग्गहो, णो पणीय आहारिज, पणियं णिद्धं,D संग सूत्र- || रुक्वंपि णातिबह, संनिसिञ्जति भोदेवरिता उ विविधो भंगो विभङ्गः चिनविभ्रम इत्यर्थः, धम्माओ भङ्गः पतनमित्यर्थः, अइ
णिदेणं विभूसाए हत्थेण पादधोवणादी वत्थाणि च सुकिल्लादि वंदियमुलादीणि मनसः इष्टानि मनोवानि, मणं हरंतीति मणो॥३७८॥
हरणाई, नो इत्थीपसुपंडगसंसत्ताई, णो इस्थीणं कह कहिचा, इथिपरिखुढे इस्थियाणं कहेति, परिग्गहे पंचसु विसएसु न रागदोस गच्छंति, गजोक्तोऽर्थः पुनः श्लोकैरेव समनुगद्यते, तद्वयक्तिर्व्यवसायार्थ, पुनरुक्तोऽनुगृहाति, रियासु नित्यं समितो सताजो पेक्ष्य मुंजुते पाण भोयणं, आयागणिक्खेवे दुगुंछति अपमञ्जितादि सत्त, सम्यक् आहितो समाहितो, संजमए-निरंभए अप्रशस्तं । मणवर, हस्सइ न हसमानस्स असचं भवति, कोहलोभायानि च त्यजेत् छहए इत्यर्थः, सह दोहरातेण, दीहरायं जावजीवं, समीक्ष्य, एताए भावणाए मुसं वज्जए। समये च उम्गहे जाइतथए घडति, समं पराइयं जंतिकाय अणुण्णाया, ताणि मतिमा णिसम्म जाणितु, अहियचा व परिभुजे पाणभोयणं, साहमियाणं उग्गहं च अहिए, आहारे भुने वित्तसिता जो खी न पेहए, संधविअति ण संवसेज, तंमि संमं बुद्धे, सुमणुति लामंत्रणं, खुड्डा इत्थिगा, तासिं कहा खुहाए कहा ण कुर्यात् , धर्मानुपेक्षी संवसेज्ज, एवं बंभचेरं दुबिहाए संधणाए, अहया सद्धए भयेरं जे सदरूव० आगमे आगते तेषु विषयप्राप्तेषु वा, धीरो पयपदोसा, द्वेषं तं न करेति पंडिते, स दंते इंदियनोइन्द्रियैः स विरतः स चाकिंचणः, अकिंचणो अपरिग्रहः, सुसंवृत्तः पंचर्हि संवरेकिं, णवं ण कुजा विधुणे पुराणं कर्म, आर्यगुप्तः स्थित इत्यर्थः, अहवा जो धर्मो उक्तः, बुनो भणितो इत्यर्थः, अहवा अब्ज धर्मः योन स्थितः अविरतः समणुनपति स च पुण जातिमरणं उवेति संसार इत्यर्थः । इति भावनाऽध्ययनं परिसमाप्तम् ।।
TramaduIECIPAHATE
गाथा:
दीप
॥३७८॥
अनुक्रम [५०९५४०] |
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि:
[390]
Loading... Page Navigation 1 ... 388 389 390 391 392 393 394 395 396 397 398 399