Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [४], अध्ययन H, उद्देशक नियुक्ति: [३४२-३४६], [वृत्ति-अनुसार सूत्रांक १७९/गाथा: १-१२]
(०१)
विमुक्त्य
ध्ययन
प्रत
वृत्यक
[१७९]
श्रीआचा
| फासा इत्यर्थः, फरुसा णिठुरा अमनोज्ञा, उदीरिता प्रेरिता, तितिक्वएत्ति 'तिज निशामने क्षमायां च नाणेत्ति विदिते परासंग सूत्र
| परझो, उक्तं च-'आक्रुष्टेन मतिमता' विद्यते वैद्धा(द्विष्यते दुइः) तेण अदुवचेवसत्ति मणसा न पदुस्सति, कुतो वाया कम्मणा चूर्णिः
| वा, कहं ?, जहा गिरि बातेण ण संपवेवए 'वेप कंपने' कंपये इत्यर्थः, कुतो?, वैराग्या संजमदर्शनाद्वा। उदेहमाणो| ॥३८०॥
(१३९*) केसु उवेहं करोति ? तेसु बालजणेसु, तेहिं वा फरुसेहिं सदफासेहिं उवेहं करेमाणा कुसला जे अहिंसादिसु वटुंति तः सार्दू संवसे, अहिंसणेणेव संबसे इत्यर्थः, किंनिमित्तं ?, जेण अर्शनदुक्खा , अकंतं अप्पियं, अप्रियदुक्खा इत्यर्थः, के ते?,
तसथावरा, दुहीये ते संसारे चिट्ठमाणा, तम्हा एवं णचा अलूलए, अल्लूसएतिनो हिंसए, सब्वे पया सब्बजीवा, मब्बासु पयासु TAI दया परा यस्य यस्य दयावीरो वा, तहति जहोवदिदै भगवता तेन प्रकारेग, हि पादपूरणे, सेत्ति निदेशे, योऽधिकतो भिक्ष:17
सोभनको श्रमणः सुसमण इति उच्यते भवति, एवं सेवावि वता, किंचान्यद ? विष्णु विद्वान् , स नतेति प्राप्तः, कं?-धर्मपदं
चरित्रमित्यर्थः, अहवा णातकवतेण ये धर्मपवापदं, कीदृशं ?-अणुत्तरं तस्माद् अन्यत् शोभनतरं न अणुनरं, अत्तस्तस्यैव विदुषः न | | तस्य धर्मपदं, विनीततृष्णस्य नातृप्तस्य इत्यर्थः, मुनेयितः, किं भवति ?, समाहि तस्य ध्यानादिषु यथा अग्नि इंधनादितस्य घृनावसिक्तस्य वा शिखा व ति, केन ?, तेजेन, सिहा जाला, तेजो दीप्तिः, एवं स मुणितो तेग प्रत्रजया जसेण य बहुते, जसो संजोगो, अवा नाणदंसणचरितेहिं पडुति, किंच-तकते द्योतते ? दिसोदिसिं (१४१४) सब्यासु खिचदिसासु पण्णवगदिसा वा प्रतीत्य मनुजा तिरिया वा, अणंतो संसारो सो जेण जितो स भवति अणंतजिणो तेण अणंतजिणेणं, तायतीति ताई तेण ताइणा, | | किं कृतं ? भावदिसाओ पालणत्थं मता, खेमा अपमादा जेसु महब्वएसु ते खेमंकरा वा, महब्बता खेमंकरा वा, पवेदिता कहिता,
गाथा:
१-१२
दीप
॥३८॥
अनुक्रम [५४१५५२] |
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[392]
Loading... Page Navigation 1 ... 390 391 392 393 394 395 396 397 398 399