Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 387
________________ आगम भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक नियुक्ति: [३२७-३४१], [वृत्ति-अनुसार सूत्रांक १७५-१७९] (०१) आचा ग सूत्रचूर्णिः ३७५॥ भावनाध्ययन प्रत वृत्यक [१७५१७९] धम्मो, सुख सोहणो अहिंसता धर्मः, एवं सेसव्यतेहि, एते मूलगुणा, साहू वारसविही य तवो, उत्तरगुणा, वेरगं विसएसु॥ आयसरीरया, अप्पमादो खणलवपडिबुझणातो, एग 'जायत्येको मृयत्येको' अहवा 'एगे मे सवे' अप्पाए सितं, अबंपि। जं किंचि चरित्तभावगं चरित्तवृद्धिकारगं च, सा चरित्नभावणा इति, चरित्तमणुगता, अणुगता अनुसता इत्यर्थः, इदाणिं तवभावणा 'किह मे होज अवंझो' गाहा (३४३) निनीतियादिणा तवेणं, किं वा पभू समर्थः, काउं. तवं, को इध दब्वे जोगे णिफावचणगादि अहोरत्तस्स को जोगो तवो, तहा पणीतं लभंतस्स दब्ब, को वा खिने मंगुलखिते सोमणे वा जो जोगो, | काले बरिसारिने गिम्हे वा जोगो, भावे दुब्बलयं धितिमंतं च जाणेचा जो जोगो ओच्छाह(बल)गाहाओ (३४४) तवे य बारPA सबिहे गिहियध्वे पालेयव्वे य इति तवभावणा, संजमसंघयणा तबवेरग्गेसु समोयरंति, संजमसंघयणगुरुता बेरग्गे, वारसविहा अनित्यता, अस्सवण्ण वर्णयित्वा चरित्तभावणाए इह अध्ययने एगतं, केण एयाओ उवदिट्ठाओ ? केण वा भावियाओ?-तेणं कालेणं तेणं समएणं० तस्मिन् उबवायसमए इत्यर्थः, हस्थो जासिं उत्तरार्ण आसन्ने हत्थस्स बाजाओ आसबाओ ताओ हत्थुतराओ, चयं चयिता, इह जंबुद्दीचे दीवे, नान्येपु, असंख्याता जंबुद्दीवा, आहारभवसरीरेसु बोच्छिण्णेसु दावेसु, तिणाणोवगतेति तित्राणे, एगसमए जोगो णत्थि तेण ण याणइ चयमाणो, ओहीरमाणी ईसि वियुज्झमाणीए निदाए, हिताणुकं० हितं अप्पाणं। सकस्स य, अणुकंपओ तित्थगरस्स, अदुधित्तएत्नि अवाबाहं तिष्हवि, उम्मिजलमालओ मिजले तद्भवति उम्मिअलमालं उम्मिअलमालतुल्ला उम्मिजलमालभूता, देवेहिं ओवयंतेहिं कह कहभूतो, सोभणा मतिः सन्मतिः सन्मत्या सह गतः सहसमु(संम)दियाए, अचले परीसहोवसग्गेहिं भयभेखाणं खंती अहियासइत्ता पडिमाओ पालए अरतिरतिसहे इदि, श्रेयः श्रेयसि तस्मिन्निति धेयांसः, गाथा: दीप ७५॥ अनुक्रम [५०९५४०] | पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [387]

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399