Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [४], नियुक्ति: २८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६]
(०१)
प्रत वृत्यक [२२६गाथा १-१६]
श्रीआचा| तासि अभिनिम्बुडो सीतीभूतो विमयकमाएसु कम्मबंधणजणएहि अ भावेहि, अमाइल्ले-अमाइल्ले, ण माइट्ठाणेण तवो कतो भग-U
| अग्रादिरांग सूत्र- बता वरं देवो वा दाणवो मणुस्सो वा तुस्सिहिति, णवर कम्मक्खयट्ठाए, आवकहा जावञ्जीवाए, भगवं समितो आसी। एस
निक्षेपः चूर्णिः IN | विही अनोकतो (१११) माहणेण मतीमता। बहुसो अपडिन्नेण भगवतारीयते ॥ त्तिबेमि पूर्ववत् इति ।। इति ॥३२५|| ब्रह्मचर्याध्ययनचूर्णिः।। आचारे प्रथमश्रुतस्कन्धस्य चूर्णिः परिसमाप्ता। २ श्रुत १अध्य
उक्तो आचारार्थः नवयंभचेरः, इतो यदत्र विस्तरेण नोक्तं तदिह आचारे विस्तार्यते, आचारस्य अग्गाणि आचारग्गाणि, FII आचार एव वा अग्गं आचारगं, तेषां तेषामाचाराग्राणामयं न्यासो दशप्रकारः, णामम्ग(२८५) णामस्थापने पूर्ववत , दव्यगतिविहं ।
सचित्तं कुक्डसिहा रुक्खग्गं वा, अचित्तं कुंतग्गं, मासग्गं, तस्सेव देसे अवचिते, ओगाहणं सासयपवयग्गं चतुद्धागाई, जं वा जावतियं किंचि ओगाद, आदेसम्गं पंचण्ई अंगुलीणं जा पच्छा आदिस्सति, देवदत्तादीणं वा अंतो, भायणकमादिसु वा कजेम, भुंजता करहिं वा जो आदिस्सति, कालग्गं सम्बद्धा, अतः परं नास्ति कालः, कमग्गं चउधिह-दव्बादि ४, दनओ परमाणू-14 | दुपदेसियादीणं अणंतपएसितो अग्गं, खित्ततो एगपदेसोगाढादीण असंखिजपएसोगाढो कमगं, कालओ कम्माणं जा जस्स उक्कि| दृठिई, आउए कम्मे चउगइयाणं जीवाणं जा उकसा द्विती, अजीवदब्बाण वा परमाणुमादीणं जा वुक्किट्ठडिती, एतं कालग्गं, भाव
कमग्गं जे जेसि वण्णादीणं अंतिमा पञ्जबा, वण्णेसु अणंतगुणकालओ, एवं सेसेसुवि, गणणग्गं सीसपहेलिया, संचयग्गं तणकट्ठ| मादीणं जं उवरिं, अण्णे या कस्सइ रासि जस्स उवरिं तं संचयग्गं तिविहं, पधाणग्गं बहुअग्गं उवचारगं, पहाणग्गे खाइओ भावो, ||
दीप
अनुक्रम [३१८
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' जिनदासगणि विहिता चूर्णि:
'आचार सूत्रे प्रथम श्रुतस्कंध: परिसमाप्त: ... अथ 'आचार'सूत्रे दवितीय-श्रतस्कंध: आरब्ध:
[337]
Loading... Page Navigation 1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399