Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [३०५-३१२], [वृत्ति-अनुसार सूत्रांक १११-११९]
(०१)
श्रीआचारांग सूत्र
चूणि ॥३५६॥
प्रत वृत्यक
पुरतो जुगमात्रं पेहाए दुहतो य पार्श्वत इत्यर्थः; दलृत्ति उक्खिवित्तु अतिकमितु वा, साहटु पाएति साहरति निवर्तयती
ईयोध्या त्यर्थः, वितिरिच्छं पासेणं अतिकमति, सति अ विजमाने, अन्यत्र गच्छेत, ण उज्जुगंधीयमाइसुविण गच्छिञ्जा, विरूवरूवाणि भासाए वेसेण य, भासाए जहा मीडसवरादीणं, वेसेण बाहुकट्टेण वा अवणइम्मि चूडगा सीसे मणुस्साण ओलिहिअति, एवं अणे| गप्पगारा, पचंतियाई अद्धछवीसाए जणवयाणं जे अंता एए भवंति-रिताए जए वेयाए, पर्चता, पर्चते भव। प्रत्यंतिका णिमा
गुस्सगणा इत्यर्थः, दसंतीति दमुगाणि, जहा पुवसमुहलग्गा, दसुंति मिलक्खाणि, जंकिंचि भणिवो रुस्सति, अणारियाणि, | अणार्यवृत्ताणि, दुस्सण्णप्पाणि रुद्वाणि दुःखं सण्णविजंति दुक्खेण वा णजआणि धम्मं न गेहंति, तहिं अच्छताणं तित्थवोच्छेदो, अकालपडियोहीणि रति उद्विना गच्छंति मूलकंदादीणं, अकालभोई रचिंचेव भुंजंति, सति लाढे सति विजमाने लादेति। संयतस्याख्या, जावति अन्यत्र इत्यर्थः, विहाराय, संथरमाणेसु सुभिक्खे वहमाणे ण विहाराए, केवली, तेणं बाला, उबचरतो चरतो, ते य आरिएहि विरुद्धा०, कारणे सत्येण तेसिं मझेण बीतिकमिजा। अण्णारायं राया मतो, जुगरायं जुगराया अस्थि कता वा दावं अभिसञ्चति, दोरजं जत्थ बेरं अण्णरज्जेण सएण वा सद्धि, विरुद्धगमणं यस्मिन् राज्ये साधुस्स तं विरुद्धरजं सं०, भिक्खू वा २ अंतरा विहं विणा सत्थसण्णिहाणमित्यर्थः, एकाहेण अह इति दिवससंख्या, कह?, उच्यते, असाविति, णा| वा० णावासंतारिसे किणेजत्ति केति सड़ी-श्रद्धी, दुक्खं दिने दिने मग्गिजति ण वा०, पामिर्च उच्छिदति, परिणामो णाम परि| यदृति, इमा साहूण जोग्गत्ति वट्टिया खुडिया सुंदरी वनिकटु, पुष्णा भरितिया, सण्या सुत्तिया चिक्खिाल्ले, उड़गामिणी अणु-10 । सीयं, तिरिच्छंति तीरियगामिणी, अजोयणं दुरतरं वा, ण गच्छिा , अप्पतरो अद्धजोयणा आरेण, भुञ्जयरो जोयणा परेणं,
११९]
दीप अनुक्रम
[४४५
४५३]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[368]
Loading... Page Navigation 1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399